SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रव्रज्याविधानद्वारम् ] [ ८३ હોવાથી હમણાં શીતલ જળ, ઘી-દૂધ આદિનો ભોગ કરતા નથી, અર્થાત્ પાપોદય થવાથી જ તેમને શીતલ જલ આદિ (પુણ્યથી મળતી સુખસામગ્રીને) છોડવાની બુદ્ધિ થાય છે. [૧૮૦] एतदेव समर्थयति बहुदुक्खसंविदत्तो नासइ अत्थो जहा अभव्वाणं । इअ पुन्नेहि विपत्तो अगारवासोऽवि पावाणं ॥ १८९ ॥ वृत्ति:- 'बहुदुःखसंविढत्तो 'ऽपि - बहुदुःखसमज्जित: सन् ' नश्यत्यर्थो यथाऽभव्यानाम्'अपुण्यवतां 'इति' एवं 'पुण्यैरपि प्राप्तोऽगारवासोऽपि पापानां ' नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथार्थः ॥ १८१ ॥ चत्तंमि घरावासे, ओआसविवज्जिओ पिवासत्तो । खुहिओ अ परिअडतो, कहं न पावस्स विसउत्ति ? ॥ १८२ ॥ वृत्ति:- ' त्यक्ते गृहावासे', प्रव्रजितः सन्नित्यर्थः, 'अवकाशविवर्जितः '-आश्रयरहितः 'पिपासार्त्तः '- तृट्परीत: 'क्षुधितश्च पर्यटन् कथं न पापस्य विषय इति', पापोदयेन सर्वमेतद्भवतीति गाथार्थः ॥ १८२ ॥ तथा चाह सुहझाणाओ धम्मो, सव्वविहीणस्स तं कओ तस्स ? | अपि जस्स निच्चं, नत्थि उवद्वंभहेउत्ति ॥ १८३ ॥ वृत्ति:- 'शुभध्यानात् ' - धर्म्मध्यानादे धर्म्म' इति सर्वतन्त्रप्रसिद्धिः, 'सर्वविहीनस्य'सर्वोपकरण-रहितस्य'तत्' शुभध्यानं' कुतस्तस्य' - प्रव्रजितस्य ?, ' अन्नमपि' - भोजनमपि, आस्तां शीतत्राणादि, 'यस्य नित्यं' - सदा उचितकाले 'नास्ति उपष्टम्भहेतुः ' शुभध्यानाश्रयस्य कायस्येति गाथार्थः ॥ १८३ ॥ तम्हा गिहासमरतो, संतुट्ठमणो अणाउलो धीमं । परहिअकरणिक्करई, धम्मं साहेइ मज्झत्थो ॥ १८४ ॥ वृत्ति:- यस्मादेवं 'तस्मात् गृहाश्रमरत: ' सन् 'सन्तुष्टमनाः', न तु लोभाभिभूतः 'अनाकुलो' न तु सदा गृहकर्त्तव्यतामूढः, 'धीमान्' - बुद्धिमान् तत्त्वज्ञः 'परिहितकरणैकरतिः' न त्वात्मम्भरिः 'धर्म्यं साधयति मध्यस्थो' न तु क्वचिद् रक्तो द्विष्टो वेति गाथार्थः ॥ १८४ ॥ વાદી આ જ વિષયનું સમર્થન કરે છે— જેમ પુણ્યહીન પુરુષોનું ઘણા કષ્ટથી મેળવેલું ધન પણ વિના ભોગવે ચાલ્યું જાય, તેમ પુણ્યથી મળેલો ઘરવાસ પણ દીક્ષા લેનારાઓના પાપોદયથી વિના ભોગવે જતો રહે છે. તેમણે ક્ષુદ્ર (હલકા) પુણ્યથી ઘરવાસ મેળવ્યો હતો. અન્યથા આ રીતે જતો ન રહે. [૧૮૧] દીક્ષા લઈને ઘ૨વાસ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy