SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आप्तपरीक्षा - स्वोपज्ञटीका [ कारिका ₹ ૨ सम्भवद्बाधकप्रमाणत्वात् सुखादिवत्' इति सर्वज्ञत्वसिद्धी' निर्णेष्यते । $ १०. श्रेयसो भार्गः श्रेयोमार्गो निःश्रेयसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः सम्प्राप्तिः सम्यग्ज्ञप्तिर्वा । सा हि परमेष्ठिनः प्रसादाद्भवति मुनिपुङ्गवानां यस्मात्तस्मात्ते मुनिपुङ्गवाः सूत्रकारादयः शास्त्रस्यादौ तस्य परमेष्ठिनो गुणस्तोत्रमाहुरिति सम्बन्धः । परमेष्ठी हि भगवान् परमोऽर्हन् तत्प्रसादात् परमागमार्थ 'निर्णयोऽपरस्य परमेष्ठिनो गणधरदेवादेः सम्पद्यते, तस्माच्चापरपरमेष्ठिनः परमागमशब्दसन्दर्भो" द्वादशाङ्ग इति परापरपरमेष्ठिभ्यां परमागमार्थशब्दशरीरसं १० होनेमें कोई बाधक प्रमाण नहीं है । जैसे सुखादिकके माननेमें कोई बाधक नहीं है, अतएव उनका अस्तित्व सभी स्वीकार करते हैं । इस अपरनि:श्रेयसकी सप्रमाण सिद्धि आगे सर्वज्ञसिद्धि प्रकरणमें की जावेगी । इस तरह परनिःश्रेयस और अपरनिःश्रेयस ये दो श्रेयके भेद सिद्ध हुए । $ १०. श्रेयका जो मार्ग है उसे श्रेयोमार्ग कहते हैं और वह आगे कहा जानेवाला निःश्रेयसोपाय - सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र इन तीन रूप है । इस श्रेयोमार्गकी जो सम्यक् प्राप्ति अथवा सम्यक् ज्ञान है वही श्रेयोमार्गसंसिद्धि है । वह चूंकि मुनीश्वरोंको परमेष्ठी के प्रसादसे प्राप्त होती है, इसलिये वे सूत्रकारादि मुनीश्वर शास्त्र के प्रारम्भमें परमेष्ठीका गुणस्तवन प्रतिपादन करते हैं । यह कारिका ( २ ) का पदार्थसम्बन्ध है । वास्तवमें जो भगवान् अरहन्तदेव हैं वह परमेष्ठो हैं और उनके प्रसाद परमागम ( दिव्यध्वनि ) द्वारा प्रतिपादित अर्थका अवधारण । भावश्रुतरूप सम्यक्ज्ञान ) अपरपरमेष्ठी गणधरदेवादिको प्राप्त होता है और उन अपरपरमेष्ठी ( गणधरदेवादिक ) से द्रव्यश्रुत रचना अर्थात् १. अत्रैव ग्रन्थे सर्वज्ञसिद्धिप्रकरणे । २. सिद्धिस्त्रिविधा असतः प्रादुर्भावः, अभिलषितप्राप्तिः सम्यग्ज्ञप्तिश्च । तत्रासतः प्रादुर्भावलक्षणा सिद्धिर्नात्र गृह्यते, कारकप्रकरणाभावात् । शेषसिद्धि - द्वयं तु गृह्यते, ज्ञापकप्रकरणात् । ३. तत्त्वार्थ सूत्रकारप्रभृतयः । ४. तत्त्वार्थशास्त्रारम्भे । ५. अर्हतः । ६. गणधरदेवादेः । ७. ग्रन्थरचनात्मकः, गणधरदेवो हि द्रव्यागमश्रुतं द्वादशाङ्गरूपं निबध्नाति विशिष्टक्षयोपशमजनितज्ञानसंयम धारकत्वात् । 1. द 'परमार्थ' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001613
Book TitleAptapariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy