SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २७६ २७७ २७८ २८० २८५ २९० ५९. अह २९५ २९९ .९४ आप्तपरीक्षा-स्वोपज्ञटीका ५३. हेतोरनैकान्तिकत्वं परिहरति ५४. दृष्टान्तस्य साध्यसाधनवैकल्यं निराकरोति ५५. पूर्वपक्षपुरस्सरं पक्षस्याप्रसिद्धविशेषणत्वपरिहारः ५६. हेतोः स्वरूपासिद्धत्वमुत्सारयति ५७. सर्वज्ञाभाववादिनो भट्टस्य पूर्वपक्षप्रदर्शनम् ५८. सर्वज्ञाभाववादिनो भट्टस्य निराकरणम् अर्हत एव सार्वघ्यमिति बाधकप्रमाणाभावद्वारा दृढयति ६०. प्रत्यक्षस्य सर्वज्ञाबाधकत्वं प्रदर्शयति ६१. अनुमानस्य सर्वज्ञाबाधकत्वं प्रदर्शयति ६२. उपमानस्य सर्वज्ञाबाधकत्वकथनम् ६३. अर्थापत्तेः सर्वज्ञाबाधकत्वप्रतिपादनम् ६४. आगमस्य सर्वज्ञाबाधकत्ववर्णनम् । ६५. अभावप्रमाणस्यानुपपत्यैव सर्वज्ञाबाधकत्वमिति प्रतिपादयति ६६. अर्हतः कर्मभूभत्भेतृत्वसाधनम् ६७. कर्मभूभृतां स्वरूपप्रतिपादनम् ६८. मोक्षस्य स्वरूपम ६९. संवरनिर्जरामोक्षाणां भेदप्रदर्शनम् ७०. मोक्षमस्वीकुर्वतां नास्तिकानां प्रतिपादनं न मोक्षसद्भाव बाधकमिति प्रदर्शयति ७१. मोक्षमार्गस्य स्वरूपकथनम् ७२. विशेषणत्रयं व्याख्याय शेषपदं व्याख्याति ७३. अर्हतः वन्द्यत्वे प्रयोजनकथनम् ७४. उपसंहारः ३०४ ३०९ ३१० ३२५ ३३३ my ३३७ ३३८ ३४६ ३४८ ३५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001613
Book TitleAptapariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy