SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मूल विषय-सूची १. परमेष्ठिगुणस्तोत्रम् २. परमेष्ठिगुणस्तोत्रप्रयोजनाभिधानम् ३. सूत्रकारोदितपरमेष्ठिगुणस्तोत्रस्य निगदनम् ४. स्तोत्रोक्तविशेषणानां प्रयोजनप्रकाशनम् ५. पराभिमताप्तव्यवच्छेदस्य सार्थक्यप्रतिपादनम् ६. वैशेषिकाभिमततत्त्वपरीक्षाद्वारेण तदीयाप्तस्य परीक्षा ७. वैशेषिकाभ्युपगतसंग्रहस्य परीक्षणम् ८. आप्तस्य कर्मभूभृद्भेतृत्वमसिद्धमित्याशङ्कते ९. उक्तशङ्कायाः सयुक्त्या निराकरणम् १०. आप्तस्य पूर्वपक्षपुरस्सरं कर्मभूभृद्धेतृत्वप्रसाधनम् ११. ईश्वरस्य जगत्कर्तृत्वसाधने पूर्वपक्षः १२. ईश्वरस्य जगत्कर्तुत्वनिरासे उत्तरपक्षः १३. अनादिसर्वज्ञस्य मोक्षमार्गप्रणयनमसम्भवीति प्रतिपादनम् १४. अकर्मणः महेश्वरस्येच्छाप्रयत्नशक्त्योरभावप्रतिपादनम् १५. केवलया ज्ञानशक्त्या महेश्वरात्कार्योत्पत्त्यभ्युपगमेऽनुमान स्योदाहरणाभावप्रदर्शनम् १६. जैनाभ्युपगतजिनेश्वरस्योदाहरणप्रदर्शनमप्ययुक्तमिति कथनम् १७. ईश्वरावतारवादिमतमाह १८. आचार्यस्तन्निराकरोति १९. शङ्करमतस्यालोचना २०. पूर्वोक्तमुपसंहरते २१. वैशेषिकाभिमतमोश्वरस्य ज्ञानं नित्यत्वानित्यत्वाभ्यां दूषयन् प्रथमं नित्यपक्षं दूषयति नित्येश्वरज्ञानं प्रमाणं फलं वेति विकल्पद्वयं कत्वा तद् दूषयति अनित्येश्वरज्ञानमपि दूषयति २४. अधुना व्यापित्वाव्यापित्वाभ्यां तदीश्वरज्ञानं दूषयन् व्यापित्वपक्षं दूषयति २५. व्यापिनित्येश्वरज्ञाने दूषणप्रदर्शनम् २६. ईश्वरज्ञानस्यास्वसंविदितत्वस्वसंविदितत्वाभ्यां दूषणप्रदर्शनम् १३० २७. महेश्वरज्ञानस्य महेश्वराद्भिन्नत्वाभ्युपगमे दूषणप्रदर्शनन् १३३ २२. २३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001613
Book TitleAptapariksha
Original Sutra AuthorVidyanandacharya
AuthorDarbarilal Kothiya
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year1992
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy