SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५१ कुणाल कहा अप्पं ति काऊण भग्गं नंदराय जोहेहि चंदगुत्तसेनं 1 खर-पवण-पय-सरय- मेहवंद्र व न नज्जइ कहि पि गयं । चंदगुप्तचाणक्का वि तुरंगममारुढा एगदिसि गहाय पणट्ठा। मग्गाणुलग्गं समागयं नंदराय साहणं । तओ 'मा नज्जीहामो ति तुरंगमे मोत्तूण पलायमाणा जाव चडिया एगाए सरोवरपालीए ताव' पेच्छंति जच्चतुरंगमारूढं पिट्टओ समागच्छमानं एवं पुरिसं । तं च दट्ठूण मरण-भयभीएण भणिओ नीर-तीरट्ठिओ वत्थ-धावण- वावडो रायरयगो चाणक्केण जहा - 'अरे लहुं अवसरसु जओ भग्गं चंदगुत्त चाणक्केहि पाडलिपुत्तं । गवेसिज्जति समंतओ नंदवक्खिया' । तमायन्निऊण नट्ठो रयो । चंदगुत्तो वि ठाविओ पउमिणीसंडमज्झे । अप्पणा य रयगठाणट्टिओ बत्यागि धोविउमारद्धो । तओ पुच्छिओ आसबारेम जहा - रे ! दिट्ठा कत्थइ चंदगुत्त चाणक्का ?" चाणक्केण जंपियं-'न यानामि चाणक्कं चंदगुत्तो पुण एस पउमिणी संमज्झे चिट्ठइ ।' तेण वि निरूविओ, दिट्ठो य-सओ अप्पिओ तेण चाणवकस्स अस्सो । तेण भणियं - 'बोहेमि महमेयस्स । ओ झाडे बंधिऊण आसं, मोत्तूण खग्गं ( एगपासे) जलाबयरणनिमित्तं जाव ऊगुडिओ मुयइ आउगं ताब वग्गं गहाय चाणक्केण विणिवाइओ । सद्दिऊण य चंदगुत्तं, डिऊण आसे पलाणा । 'मा नज्जीहामो'त्ति भएण सो वि सुरंगनो मुक्को | वन्वंतेण य पुच्छिओ चंदगुत्तो चाणक्केण जहा - ' रे ! किं चितियं तुमए जं वेलं मए सिट्ठी ?" चंदगुत्तेन भणिय - 'एवमेव मे रज्जं भविस्सर, अज्जो चेव वियाणइ, न गुरूवयणे विचारणा कायव्वा ।" तओ नायं जहा 'जोगो एस न कहि पि विपरिणमइ' पुरओ य वच्चंताणं छुहाए पीडिओ बंदगुत्तो । तओ तमेगत्थवणगहणे मोत्तूण भत्ताणयणनिमित्तं जाव पविes एगत्थगामे ताव पेच्छइ सम्मुहमागच्छंतं चंदणचच्चिक्कियसव्वंगं उत्ताणिय पोट्टं एगं बंभणं । तं च, पासिऊण पुच्छियं चाणक्केण - ' किमित्थ * कस्स गेहे भोज्जाइयं ?" तेण भणिय - ' अत्थि एगस्स जजमाणस्स गेहे पगरणं तत्थ बंभणाणं जहिच्छाए दिज्जए करंबयभोयणं ता वच्च तुमं, अहमवि तत्तो चेव भोत्तूण करंबयं संपयं समागमो । तओ मा' तत्थ पविट्ठे कोइ वियाणिही ता एयस्स चैव पोट्टं फालिऊण अहुणोवभुत्तमविणट्ठे करंबयं घेत्तूण वच्चामि त्ति चितिऊण तस्स पोट्टं फालिऊण (पुडयं करंबयस्स भरेऊण संप) तो चंदगुत्तस्स समीवं । तओ भुंजाविओ चंदगुप्तो अहिच्छाए तं करंबयं । तओ संपट्टिया रयणीए य पत्ता एगम्मि गामे । तओ तत्थ भिक्खं भ्रममाणा गया एगाए बहुडिभाए आभीरिथेरीए मंदिरे । एत्थंतरम्मि य तीए नियडभरूवाणं उत्तारियमेत्ता चेव परिवेसिया विलेवी । तओ एगेण अयाजमा (ण बाण ) ' छूढो तं मझे हत्थो । दड्ढो य सो तीए अक्कंदिउं पवत्तो । थेरीए भणियं - ' अरे ! तुमं पि चाणक्कबंगलो ।" तओ नियनामासंकिएण पुच्छिया सा चाणक्केण 'अम्मो ! को एस चाणक्को ? जस्स संतिया तए उबमा कया ?" तीए भणियं-" पुत्त ! सुम्वइ ति चाणक्को नाम निबुद्धियबंभणो, तेण चंदगुत्तं रायाणं करिय परिमियबलेण पढममेव गंतूण पाडलिपुत्तं रुद्धं, तओ नंदेण महासमरं काऊण सचंदगुत्तो निद्धाडिओ दुम्मई, सो जो एयं पिन याणइ जहा 'पढमं पासाणि घेप्पति, गहियपासेहि नगरं सुहेणेव घेप्पइ । एसो वि मह डिभो तेण समाणो चेव जो तत्तरब्बाए पासाणि अघेतूण मझे हृत्थं छूहइ ।” चाणक्केण अमयमिव गहियं तव्वयणं । गओ हिमवंतकूडं नाम पव्वयं । तत्थ य सबरराइणा पव्वयएण सह कय । पीई । भणिओ य सो जहा - 'गिव्हामो पाडलिपुत्तं, अद्धमद्वेण य विभइस्लामो रज्जं ।' तेण वि तहेव पडिवण्णं । तओ महईए बलसामग्गीए मंडलंतराणि ओविता' पत्ता एगम्मि नगरे । रोहियं च सव्वपयत्तेण तह वि न तरंति गिव्हिउं । तओ चाणक्को परिव्वाय गवेसेण नगरवत्युनिरूवणत्थं पविट्टो अभितरे । दिट्ठाओ य पसत्थलग्गपइट्टियाओ इंदकुमारयाओ । ताणं च पभावेण न तरंति गिहिउं । लोगो य आउट्टो पुच्छइ । जहा - "कहं नगररोहो फिट्टिही ?" तओ चाणक्केण माया - पवंचकुसलेण जंपियं, जहा - "भो भो लोया ! एमाओ इंदकुमारियाओ एग्सिम्मि लग्गे पइट्टियाओ जं एयाण चेव पभावेण नयरस्स १ लीए पच्छाय पे० पा० । २ नंदवेरि कया पा० । ३ चच्चिय पा० । ४ किमत्थि कत्थई जे० । ५ मा मं तत्थ पा० । ६ फालिऊण... तो चंदगुप्त० जे० । ७ पाणमा छूढो जे० । ८ उपविता प० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy