SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सिरिरिसहनाहस्स धनसत्थबाह भवो तीए पुरिसाणमाउं पुव्वपमाणेण तह पमाणं च। धणुसंखानिद्दिळं विसेससुत्ताओ नायव्वं ॥४२७॥ उवभोगापरीभोगा पवरोसहिमाइएहिं विण्णेया' । जिण-चक्कि-वासुदेवा सब्वे वि इमीए वोलीणा ॥४२८।। इगवीससहस्साइं वासाणं दुस्समा इमीए उ। जीवियमाणुवभोगाइया य दीसंति हायंता ॥४२९।। एत्तो वि किलिट्ठयरा जीयपमाणाइएहिं निद्दिट्ठा । अइदूसम त्ति घोरा वाससहस्साइं इगवीसं ॥४३०॥ उसप्पिणीए एसो कालविभागो जिणेहिं निद्दिट्ठो। एसो च्चिय पडिलोमं विण्णेओ ओसप्पिणीए वि ॥४३१।।। एयं तु कालचक्कं सिस्सजणाणुग्गहट्टया भणियं। संखेवेण महत्थो विसेससुत्ताओ नायव्वो ॥४३२।। उत्तरकुराए णं मणुया दो-सय-छप्पन्न-पिट्टिकरंडगधारिणो, सुसमसुसमाणुभावमणुहवमरणा अट्ठमभत्ताहारिणो जीवियपज्जतपसविणो एगणपन्नदिणाणि अवच्चजुयलमणुपालेऊण पयईए चेव पयणुकोह-माण-माया-लोभा-निम्ममा निरहंकारा कालमासे कालं किच्चा अण्णयरेसु देवेसु उववज्जंति । धणजीवो वि मिहणगाउयं परिपालेऊण सोहम्मे सुरवरो जाओ। तम्मि य देवाउयं परिपालेऊण चुओ समाणो इहेव जंबुद्दीवे दीवे अवरविदेहे वासे गंधिलावई विजए वेयड्ढपव्वए गंधारजणवए गंधसमिद्धं नाम नयरमत्थि । जत्थ फरुसत्तणं पत्थरेसु, खलो तिलवियारेसु, सुइओ केयइकुसुमुग्गमेसु, तिक्खत्तणं करवालेसु, वंचणं. फरयखेड्डेसु, डंभो संडवीवाहेसु, परदारगमणं पासंडिएसु, दढबंधकरणं सुकविकव्वेसु, कंपी देवउलधयवडेसु, विप्पलभो सुमिणएसु, वण्णसंकरो चित्तकम्मेसु, चिताओ सत्थागमेसु, कसनिवाओ तुरंगमेसु ,मत्तत्तणं महाकरिवरेसु, चंचलत्तणं वानरेसु, परोवयारकरणं जलणेसु न उण. जणेसु। अवि य-जत्थमणिकुट्टिमोवसोहियाणि धवलहराणि धवलहरोवसोहियाणि रायमग्गाणि, रायमग्गोवसोहियाणि देवकुलाणि, देवकुलोवसोहियाणि पायाराणि, पायारोवसोहियाणि, कविसीसयाणि, कविसीसोवसोहियाणि फरिहाबंधाणि, फरिहाबंधोवरंजियाणि जलासयाणि, जलासओवरंजियाणि सरसतामरसाणि, सरसतामरसोवरंजियाणि केसरुक्केराणि, केसरुक्केरोवरंजियाणि. मयरंदाणि, मयरंदमंडियाणि हंसकुलाणि, हंसकुलमंडियाणि दिसामुहाणि। किं च---- गयवइ-सुंडादंडो व्व जत्थ दीहाई लोयपेम्माई। लंघियनियवइपसरो पंसुलिसरिसो जहिं उच्छू ॥४३३।। तत्थ वियंभिय-पडिवक्ख-मत्तमायंग-कुंभ-निद्दलणो। पणइयणपूरियासो नराहिवो सयबलो नाम ॥४३४॥ . जो दिवसारंभो व्व अणुवत्तियमित्त ४ मंडलो, भुयइंदफणानिवहो व्व समुच्छूढधरामंडलो, जस्स य कुडिलो चिहुरपन्भारो न उण सहावी, वित्थरिओ गरुयजयलच्छिपओहरुप्पंकसमालिंगियवच्छत्थलाभोगो न कोवानलो, निरवज्जवज्जमज्झतणुओ मज्झदेसो न दाणविलासो, मयरद्धयधणुलट्ठीकुडिलाओ भमुहाओ न बुद्धीओ, अइदीहरा भुयदंडा' न वइराणु बंधा, भंगुराणि दइयाजणपणयकोवकलहणाणि न बलाणि, अणिट्रियाणि देव-गुरुप्यणाणि न कड़यवयणाणि । अवि य निव्वाविति भमंता सयलं महिमंडलं गुणा जस्स । एमेव य पडिवण्णमियंककिरणेहि महिवीढं ॥४३५॥ तस्स य राणा सयलंतेउरप्पहाणा; आणंदियलोयलोयणा, चंदस्स व चंदिमा चंदकंता नाम महादेवी । जायमुत्तावली विव पहाणवंसुब्भवा, सारयसिरी विव' वियसियतामरसमुही, उज्जाणदीहिया विव विसट्ट-कंदोट्टनयणरेहिरा, कुरुवइसेणा विव सन्निहियकण्णाहरणा, हेमंतसिरी विव रेहंततिलया, सिसिरसिरी विव वियसियकुंददसणा, पाउसलच्छी विव उण्णयपओहरा, सुरसरिया विव गंभीरनाहीहरया, देवाचलमुत्ती विव गरुयनियंबा, रंभाखंभो व्व कोमलोरुजुयला, करिकर. मुत्ति व्व वट्टाणुपुविजंघा, कमढागिइ व्व समुन्नयचलणा; विरिचिमुत्ती विव हंसगमणा। पसुवइणो विव गोरी, अहवा परिवसइ सा वि देहद्धे । एसः पुण नियपइणो निवसइ सव्वम्मि देहम्मि ।। ४३६।। तस्स णं रन्नो तिवग्गसारं तीए सह विसयसुहमणुहवंतस्स वच्चंति वासरा । इओ य सो धणजीवमिहुणगो सोहम्माओ चविऊण सुहसुमिणसूईओ समुप्पन्नो चंदकंताए कुच्छिंसि पुत्तत्ताए। जाए कयं बद्धावणयं महया विच्छड्डेणं'। उचियसमए पइट्ठावियं नामं महाबलो त्ति । जाओ अट्टवारिसिओ। पसत्थवासरे समप्पिओ लेहायरियस्स। अचिरेण कयं कलागहणं। पत्तो जुवइजणमणहरंजोव्वणं। परिणाविओ पिउणा उण्णयकुलसमुभव १. नायव्वा पा. । २. उवविज्जति पा.। ३. कथेसु जे. । ४. यग त्ति जे.। ५. भुयाद. जे.। ५. विव ठियमेव ता. जे. ७. णयं महाविमद्देणं जे.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy