SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३२ तं एत्थ ठाणं चोइसरज्जुम्मि जीव ! जियलोए। जत्थ न जाओ न मओ अनंतखुत्तो बहु-दुहत्तो माइ भावणाओ भावेतो जियगणे य खामितो । मण वाया- काएहिं विसुज्झमाणो महासत्तो. आलोssaint छिण्णममत्तो य अणसणासत्तो । समसतुमित्तभावो पंचनमोक्का रगयचित्तो अकीलकीलिओ सो तइयदिणे सुक्कझाणमारूढो । सव्वट्टसिद्धिनिलओ जाओ भवभीरु अणगारो दाण - तव - सीलरहिया वि भावणा भवसयाण निम्महणी । ता तं भावेह सया सायत्तं सुद्धसद्धाए नरसुरसिवलच्छी वच्छहारं सुतारं सरह पइदिणं भो भावणं भावसारं । भवजलहिणंतं लंघिऊणं दुरंतं परमपयमणग्धं जेण पावेह सिग्घं जुगाइजिदि-चरियं ॥ ४०४ ॥ ॥४०५॥ ॥ ४०६ ॥ ॥४०७ ॥ ||४०८ || एवं परुविए सुरीहि दाणाइ चउविहे सावगधम्मे भगभावमुवगओ पणमिऊण सूरिणो सट्टाणमुवागओ धणो । गच्छति दिणा । ।।४०९ ।। अणम्मि दिने विण्णत्तो माणिभद्दवाणिएण सत्थवा हो, जहा -- " वोलीणो पाउसो, सुहसंचारा मग्गा, ता बसंतउरं पइ पयट्टउ सत्यो ।” पडिवण्णमिणं धणेण । पसत्थवासरे दिण्णं पयाणयं, कमेण वहंता पत्ता वसंतउरं । धणमणुण्णविय अन्नत्थ विहरिया सूरिणो । धणो वि जहावसरं विणिओइयभंडी, समासाइय हिय इच्छियलाहो, केवइकालाओ चलिओ नियtयराभिमुहं । पत्तो सुहं सुहेणं । जहाठाणं विणिओइयदविणसंचओ, तिवग्गसारं विसय सुहमणुहवंतो कालं गमेइ । अण्णा साहु- दाणसमावज्जियभोगफलो मज्झिमगुणजोगओ कालमासे' मरिऊण उत्तरकुराए मिहुणगो जाओ । सा पुण भूमीसहावओ चेव सक्कराइमहुरदव्वमहुरा सारय-ससहर-कर-नियर सीयलसच्छजला । एत्थ णं विणेय जणाणुग्गहट्टा वीस सागरोवमकोडाकोडीपमाणं कालचक्कं परुविज्जइ । Jain Education International चत्ता रे सागरोवमकोडाकोडीओ संतई एओ । एगंतसूसमा खलु जिणेहि सव्र्व्वेहि निद्दिट्ठा ती पुरिसाणमाउं तिष्णेव पलियाई तह पमाणं च । तिष्णेव गाउयाई आईए भांति समयविऊ उवभोग- परीभोगा जम्मंतरसुकयबीयजायाओ । कप्पतरु समूहाओ होंति किलेस विणा तेसि ते पुण दसप्पयारा कप्पतरुसमण समय ऊहिं । वीरेहिं विणिद्दिट्ठा मणोरहा पूरा एए मत्तं गया भिंगा तुडियंगा दीव जोइ चित्तंगा । चित्तरसा मणिगंगा गेहागारा तहां णियणा ३ मत्तं गएसु मज्जं सुहपेज्जं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पगाराणि दीवसा जोइसनामया य निच्चं करेंति उज्जोयं । चित्तंगेसु य मल्लं चित्तरसा भोयणट्टाए मणिअंगेसु य भूषणवराणि भवणाणि भवणरुक्खेसु । आइन्नेसु* य पत्थियवत्थाणि बहुष्पगाराणि एएस अण्णेय नरनारिंगणाण ताणमुवभोगा । भवियपुणब्भवरहिया इय सव्वन्नू जिणा बेंति एवं सम्पयारा सविसयनिलया हवंति किल एए। एगो विहु हियइच्छियकज्जकरो कप्परुक्खो त्ति तो तिणि सागरोवमकोडाकोडीओ वीयरागेहि । सुसम त्ति समक्खाया पवाहरूवेण धीरेहि तीय पुरिमाणमाउं दोण्णि य पलियाई तह पमाणं च । दो चेव गाउयाई आईए भांति समयविऊ उभोग-परीभोगा तेसि पि य कप्पपायवहितो । हुति किलेसेण विणा नवरं ऊणाणुभावेहि तो सुसमदुस्समाए पवाहस्वेण कोडिकोडीओ । अयराण दोणि भणिया जिणेहि जियरागदोसेहि तीय पुरिसाणमाउं एवं पलियं तहा पमाणं च । एवं च गाऊयं खलु आईए भणति समयविऊ उवभोगपरीभोगा तेसि पियकप्पतरुवरेहितो । होंति किलेसेण विणा नवरं ऊणाणुभावेहिं तो दुसमणा वायालीसाए वरिससहस्सेहिं । सागरकोडाकोडी एगेव जिणेहि पन्नत्ता १. ० मासे कालं काऊण उत्त । २. धीरेहि पा. । ३. अणियणा प्रव. पू. ३१४ । ४. तुरियाणि जे. ५ तह अणियणेसु धाणियं वत्थाई बहु. प्रव. For Private & Personal Use Only ॥४१० ॥ ॥ ४११ ॥ ॥४१२॥ ॥४१३॥ ।।४१४।। ॥। ४१५ ।। ।।४१६ ।। ।।४१७ ।। ।।४१८ ।। ।।४१९ ।। ॥४२० ॥ ॥ ४२१ ॥ ||४२२ || ॥४२३॥ ||४२४ ॥ ।।४२५ ।। ।।४२६ ।। www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy