SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भावनाए भवभीरूनिव-कहा पउमरायपमहाणि रयणाणि वियरामि; कि वा भयब्भंतकुरंगितारतरलनयणजयलाओ, मत्तकरिणाहकुंभत्थलाभोयदूरुण्णयपीणपओहराओ, सुरसरि-पुलिणवित्थिण्ण-नियंबबिंबाओ, कुम्मन्नय-चलणरेहिर-नहयंद-किरण-नियर--पणासियतमंधयाराओ धयरटुगामिणीओ महुमासमत्तकलयंठिजंपिरीओ, विज्जाहरमहनरिंदकुलवालियाओ, संपाडेमि, किं वा पूरियसयलसमीहियाओ, कमलदललच्छीओ, पयच्छामि । अहवा सव्वमेयं गय-कलह-कन्नचंचलं सरयब्भविब्भमं इंदयालं पिव खणदिट्टनर्से । ताकिमिमिणा सरयब्भविन्भमे जीवियम्मि तह जोव्वणे य पेम्मे य। जह चितियदिण्णफलोधम्मोच्चिय होइदायव्वो ॥३९६।। एय चितिऊण गिण्हाविओ तुम तेलोक्कसारभ्यं सम्मत्तरयणमिमिणा । पुणो वि परुविया सवित्थरा सव्वविरई। न पडिवण्णा तए । तओ गंतुण नंदीसरं तत्तो पडिनियत्तेण सव्वविरइगाहणदा तुरंगमवेसं काऊण अवहरिओ तुमं अणेण । पाडिओ अणोरपाराए इमाए महाडवीए । पयडियमयणवियाराइत्थिया वि तह विसयपडिबंधपरिक्खणत्थं इमिणा चेव विउव्विया । अहं पि वेयडढाओ तह पडिबोहणत्थं इमिणा चेव इहाणीओ। ता परिहर विसयसुहं महमहुरं विससमं च पज्जते । अंगीकरेसु सुपुरिस! सुपुरिसचिण्णं समणधम्मं ॥३९७।। तओ निसामिऊण एयं वत्तत्तं चितियं भवभीरराइणा-"अहो से महाणभावया! अहो से कज्जाकज्जानिरूवणं ! अहो से परोवयारनिरयत्तणं ! जेणावहत्थियनियकज्जारंभेण सव्वो वि इमो परिस्समो मम समणधम्मपडिवत्तिनिमित्तं पवणगईणा कओ ति भणिओर भवभीरुराइणा मणिवरो-"भयवं! जाव नियतणयं रज्जे अहिसिंचामि ताव' करेमि दुहपायवा वंझबीयभूयं तुम्ह समीवे पव्वज्जं ति । भगवया वि ममाणग्गहकए अकयकालक्खेवं धरणितिलयं नाम गयउरबाहिरुज्जाणं समलंकरणीयं ।" एयं भणिऊण मोणमासिओ राया। पवणगई वि मुणियनरवइहिययाभिप्पाओ गहिऊणरायाणं गयणंगणमुप्पइओ । तमणु मुणिवरो वि । खणद्धेण पत्ता गयउरं । ठिओ धरणितिलए पवणवेगमुणी सह पवणगईणा । राया वि पविट्ठो सनगरं । साहिओ सवित्थरोतुरयहरणाइओ सव्वो वि निययवइयरो अमच्च-सामंताईण तेसिमणुमईए अहिसित्तो निययपए कुमुइणीतणओ कुमुयचंदो नाम कुमारी। दाऊण महादाणं महाविभूईए निक्खंतो पवणवेगमणिसमीवे भवभीरुनराहिवो । गहियदुविहसिक्खो अहिज्जियसुत्तत्थो गुरुणा सह महीमंडलं विहरिउमाढत्तो । पवणगई वि कयकिच्चमताणयं मन्नतो वंदिऊण भवभीरु मुणिवरं गओ सनगरं। भवभीरु-मणी वि नाणाविहतवविसेसपरिसोसियसरीरो सद्धाइसयसंवेगजोगओ य गुरुयणमणुनविय ठिओ एगराइयं महापडिमं महामसाणे । दिट्ठो य कोवानलावूरिज्जमाणमाणसेण इह भववइरिणा वणमालवंतरेण । सरोसं भणियमणेण--"रेरे ।! दुरायार! अचोरमवि चोरं भणिय नयरारक्खियसमप्पियं अकवियारो भवभीरुओ वि बहभवनिबंधणेण निरवराहमारणेण ममं माराविय संपयं कहिं वच्चसि ? नत्थि भे जीवियं", ति भणमाणो गहिऊण मुणिवरं गओ मसाणपायवहे?ओ। कीलिओ लोहकीलएहि सह तेण मुणिवरो । 'अहो मे पडिकयं !' ति हरिसियमणो सट्टाणं गओ वंतरो । मुणी वि वंतरं पइ अपउ?माणसो तिव्ववेयणाभिभूओ विवइतणहि वि अकयवियारो अण्णं जीवाओ सरीरं ति मन्त्रमाणो समसत्तमित्तयाए अत्ताणं भावेउमाढत्तो-- नहु को वि एत्थ सत्तू न य मित्तो न वि य सुकयदुकयाण । फलदाया मोत्तूणं अत्ताणं सयलसत्ताणं ॥३९८॥ जीव ! तए जं विहियं पावं गुरुरागदोसवसएणं। तं संपइ अणभंजसु को दोसो वंतरस्सेह ।।३९९।। कम्मेहिं ढोइओ एस नूण तुह वंतरो पुरकएहिं । अवरझंति हि कम्माणि न उण सो भिच्च सारिच्छो ।।४००।। उवयारी खलु एसो कम्मविणिज्जरणहेउओ चेव । ता मा तम्मि पओसं करेसु तणुयं पि रे जीव ! ॥४०१।। जं जेण कयं कम्मं सो तं अणुहवइ असणा चेव । इयरो निमित्तमेत्तं सुह-दुक्खाणं नरो होइ ।।४०२।। नारय-तिरियनरामरभवेसु जा वेयणाओ सहियाओ। ताओ तुम चिय जाणसि अहव जिणो न उण अण्णजणो ॥४०३।। १. ति पयंपिऊण पा. । २. मि करे. पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy