SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २२ जुगाइजिदि-चरियं संतावियनलिणि-रहंग मिहुण संज। यपावकलुसेण । विलयिय करविच्छायं अत्थमियं रयणिनाहेण ॥ २८७ ॥ विडिय मंधयारो रेहइ नहलच्छि कन्नपूरो व्व । पुव्वदिसामुहतिलओ उदयत्थो कमलिणीनाहो ॥ २८८ ॥ ओ कुमारी सह रहयारनंदणेण, कयं गोसकरणिज्जं । वंचिऊण दिट्ठि रहयारसुयस्स जलसोयपुरस्सरं सुमरियाणि मंतक्खराणि, पडियाणि महाओ पंचदीणार-सयाणि । पविट्ठा नयरं गहियवरवत्थ - विलेवणा इओ तओ भमंता गया एगं जूइयरठाणं । तं च दोसागमस्स मूलं अयसनिहाणं गुणाण निद्दलणं‍ । धम्मत्थ- कामदलणं विणासणं साहुभावस्स ।। २८९ ॥ दोसानलस्स अरणि मायाकवडस्स सासयं ठाणं । अप्पच्चयस्स हेउं नीसेसखलाण कुलभवणं ॥ २९० ॥ हिंसालिय-चोरिय-पारदार-महु-मंसवसणवरबीयं । पावमहीरुह भूमीकुलभवणं-गालि-घायाणं ॥२९१॥ तत्थ य णाणाविहयाणि रमंता कररुहविलि हियसव्वसरीरा. मलमइलेक्कल्लसाडया, विसालचम्मकत्ति (?) पहोलंतचिहुरा, सेडियारयधवलियंगमंगा दिट्ठा नाणाविहदेसुब्भवा जूयारा । तओ कुमरं दटठूण चितियमणेहि - "अहो ! पयावरणा ओ अबहुकालाओ महानिही । दिण्णमासणं, उवविट्टो कुमारो रमिउमारद्धो । जिणावियं पढमवेलाए कुमारेण अत्तायं । तओ तेहितो लक्खं जिणेऊण दिण्णं दीणाणाह तककुयाणं । एवं बीय तइयदिणे विक्खायं गओ तत्थ पट्टणे । अम्मि दिने दविणवियरंतो अत्थियाण दिट्ठो वसंतसिरी चेडियाए संगइयाभिहाणाए । पुच्छिओ तीए रहकारदारओ" - भद्द ! को एस ? कत्तो वा आगओ ? किमभिहाणो ? ।" तेणा वि साहिओ सवित्थरो सव्वो वि कुमारवइयरो । तीए वि गंतून साहिओ वसंतसिरीए कुमारीए । भणियं - "हला ! संगइए ! जह कह वि तेण सह मह दंसणं हवइ तहा करेज्जासु ।" पडिवण्णं चेडीए ! सा वि पइदिणं कुमरेण समं गमागमं काउमारद्वा । वण्णेइ वसंतसिरीए गुणगणं । कुमरेण भणियं -- “ तुह वयणं वितहमवितहं वा भवइ, दिट्ठाए वसंतसिरीए जाणिज्जइ ।" संगइयाए भणियं - " जइ एवं तो पभाए वसंतसुंदरे उज्जाणे तुब्भेहि गंतव्वं, अहं पि वसंतसिरों गहाय आगमिस्सामि--त्ति संगारं काऊण गया संगइया, कहिओ एस वयरो कुमारीए सम्मयमिमाए । कामदेव पडिमा पूयणमिसेणं गयाओ तत्थ । जायं पढमागएणं सह कुमारेण दंसणं, विम्हिओ कुमारी तीए दंसणेणं, सा वि कुमार - रूवावलोयणेण । दिण्णा कुमारीए सहत्थगुत्था तंबोलगब्भा बउलमालिया कुमारस्स । तेण वि करंगुलीओ समुत्तारिकण अंगुलीययं तंबोलं च । तओ कुमारी कुमरीए चित्तं कुमरी वि कुमारचित्तं गहेऊण पविद्वाणि पुरवरं । अण्णम्मि दिने भणिओ रहयारदारएण कुमारो -- "वयंस! जइ ते सम्मयं ता गम्मउ नियदेसं ।" पडिवण्णमिणं कुमारेण । कहियं संगइयाए । तीए पुण रायदुहियाए । वसंतसिरीए भणियं-कुसलसाहणत्थं जइ गच्छइ कुमारवयंसो ता वच्चउ, कुमारेण पुण एत्थेव कइवयदिणाणि चिट्ठियव्वं । " साहियमेयं गंतूण संगइयाए कुमारस्स । 'जं भणइ रायसुया तत्थ सज्जो इमो जणो' त्ति पयंपिऊण विसज्जिया चेडी । भणिओ रहयारतणओ " वयंस? जेणाहं गयणंगणे गमागमं करेमि तं वाहणं कीलियापओगेण घडिऊण वच्चाहि तुमं सदेसं निव्ववेसु महजणणि जणयाण कुसल कहण माणसं ' एवं 'त्ति भणिऊण घडिओ तेण कीलियापओगेण गयणंगणगामी गोविसो, कओ सेडिया पओगेण सुक्किलतणू, समपिओ कुमारस्स । तओ कुमारविसज्जिओ गओ रहयारदारओ । कुमारो वि नाणाविहविणोएहिं विलसंतो कालं गमेइ । ‍ अनमि दिणे भणिया राइणा पियबंसणा " - पिए! पाणेहिंतो वि पिया अम्हाण वच्छा वसंतसिरी, ता जइ अम्हेहि दिण्णा दुहिया कहिं पि भविज्ज' तो आजम्ममम्हाण मणे दुक्खं, ता कीरउ सयंवरामंडवो, सद्दाविज्जंतु सव्वे वि रायाणो, गिण्हउ हियइच्छियं वरं वच्छा ।" पडिवण्णमिमाए, पारद्धा सयंवरामंडव - सामग्गी । भणाविओ वसंतसिरीए देवदिण्णकुमारो” -- वीणावायगेण तुमे होयव्वं ।” अचिरेण सज्जिओ सयंवरामंडवो, समाहूया नाणादेसंतरेहितो महीवाला, समागया सयलसामग्गीए, कयसम्माणा सिरिसेणराइणा आवासिया दंसिया वासेसु । कमेण सह मणोरहेहि समागओ सयंवरा१. ण विव. पा. २ लमइक्कभइ पा । ३. भवेज्जा ता आ जे । प । ४ मणी पा. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy