SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तवे तवतेअकुमार-कहा तत्थ पुरं पोराणं सिरिनयर अस्थि दसदिसिपयासं । नाण व भवणगुरुणो आणंदियसयलजियलोयं ॥२८३॥ जं च वीसामो लोय-लोयणाणं, दित्तं पुन्नरासिणो, कुलभवणं सयलगुणगणाणं । अवि य--.... रयणुज्जलं विरायइ सिरिनयरं तियसपुरवरसरिच्छं । अहवा तओ वि अहियं मुणिजणपयर्फसियं जेण' ॥२८४।। तम्मि य राया इक्खागवंसवित्थिण्णनयलमियंको । जयलच्छिसुहावासो नामेणं देवसारो. त्ति ॥२८५।। जो य मयरकेऊ कामिणीणं, कप्पपायवो पणयाणं, चितामणी जणमणोरहाणं, दावानलो सत्तुकाणणाणं, जलहरो सुहिसिहिकुलाणं, लग्गणखंभो समस्सियाणं, पहाणसेलो कित्तिसरियाणं, कुलमंदिरं गणगणकन्नयाणं । तस्स य राइणो सयलंतेउरप्पहाणा वसंतसुंदरी नाम भारिया । तीसे कुच्छीए महासुमिणसूइओ तवतेयदेवो चविऊण पुत्तत्ताए समुप्पन्नो। उचियसमए पइटावियं नाम देवदिण्णो । वढिओ कमेण, समप्पिओ लेहायरियस्स, अचिरेण जाओ बाहत्तरिकलावियक्खणो । तस्स णं सह पंसुकीलिओ, समं चेव गहियकलाकलावो महारहो नाम रहकारदारओ परमवयंसो। नाणाविहकीलाहिं कीलमाणाण वच्चंति वासरा ।। अन्नया कीलियापओगेण नहंगणगामी घडिओ रहकारदारएणं गरुडो । समारूढा दो वि रायसुय-रहकारनंदणा। गओ नहयलेण गरुडो । नियत्तिउकामेहि सच्चविया नियत्तणकीलिया, न दिद्वा । तओ दूरं गंतूण भग्गपक्खो निविडिओ महादहस्सोवरि तरिऊण बाहाहि तीरं गया । भणिओ रहयारेण रायसुओ-"कुमर! सुन्नारन्नमेयं ता गम्म पुव्वाभिमुहं । ‘एवं' ति भणिऊण चलिओ कुमरो । थेवंतरगएहिं दिळं पयडसंख-सुत्ति-मुत्ता-पवाल-मरगय-मणि-चामीयरचुण्णवालुयानियरसणाहेहिं अइदीहरेहि सागरसलिलेहिं च विविणिपंथेहिं विराइयं, सुरा-सुर-सिद्ध-गंधव्वविज्जाहरमहोरगसेवियाहिं विचित्तजिणभवण-मालाहिं अलंकियं, जोव्वणमयमत्तजुवइथण-कलस-कुंकुमारुणसलिलाए सरसरियाए परिगयं, सिरिप्पहं नाम नयरं । तत्थ य सिरिसेणों नाम राया पियदसणा नाम तस्स पट्ट-महादेवी, तीसे नियजीवियाओ वि अब्भहिया वसंतसिरी नाम दारिया । जाय जिणइ केसपासविरयणाए बरहिणकलावं, मुहसोहाए पडिपुण्णपुण्णिमायंद, मयणेहिं विसट्टकंदोट्टाई, विफुरियाहरसोहाए विद्द मकिसलयाई, विसुद्धदसणकंतीए मयलंछणकिरणजालाई, हसियपहाविच्छडेहिं वियसियकुमुयाई, बाहुलयाजुवलएण कोमलमुणालाइं, अग्गहत्थेहिं कंकेल्लिपल्लवे, अइतणुयमज्झभागेण कुलिस मज्झं, वित्थिण्णनियंबाभोएण गंगापुलिणं, ऊरुजयलेण पीण-थोरोरुकरिकर, चलणपंकएहि कुम्मपठ्ठ, विमलनहमणिमऊहेहि ससिमणिकिरणजालाई, जंपिएण कणिरकलकंठीविरुयाई, गमणेण मत्तकरिणाहविलसियाइं, पलोइएण भयउत्तट्टवणकुरंगीलोयणाणि, रूवसोहग्गाइगुणगणसमुदएण मयणघरिणि त्ति । अवि य-- ___ काऊण तीय रूवं अन्बो ! दिव्वो वि विम्हयं पत्तो । परितुलियरइसरूवं को किर तं वण्णिउं तरइ? ॥२८६।। एवं वच्चंतेसु वासरेसु अण्णम्मि दिणे समागओ सुमई नाम नेमित्तिओ। पडिहारनिवेइओ पविट्ठो रायमंदिरं । पणमिऊण वसुहाहिवं निसण्णो दंसियासणे । एत्थंतरे पिउपायवंदिया समागया वसंतसिरी पुलइया सव्वंगोवंगेसु । सुमइणा भणियं-"महाराय ! जो इम.ए कण्णगाए करग्गहं करिस्सइ सो चउरज्जाहिवई या होहिही ।" वित्यरिओ एस समुल्लावो सव्वत्थ महीमंडले । आगच्छंति अहमहमियाए वरगा तीए। न देइ कस्स वि पिया। देवदिण्ण-कुमररहकारदारगा वि पणपाहेया पविट्ठा सिरिप्पहं नयरं, ठिओ एगत्थ देवउले कूमारो, नयरमज्झे भिक्खं भमिऊण समागओ रहकारदारओ, गंतूण बाहिरुज्जाणे भुत्तं दोहि वि, विसन्नमाणसा गमिऊण दिवसं तत्थेव पसुत्ता। एत्यंतरे कुमारपुण्णाणुभावावज्जियमाणसा समागया उज्जाणदेवया कुमारमेगंते नेऊण भणइ--"महाभाग! विसमदसापडिओ तुम, ता गिण्ह इमाणि मंतक्खराणि पढियसिद्धाणि, पइदिणं समग्गए सूरे मुहसोयं काऊण सुमरियव्वाणि । तओ पडिस्संति पंच दीणारसयाणि, ताणि तए गहियव्वाणि जाव रज्जसंपत्ती न हवइ, परं न कस्सइ एयं पयासियव्वं, पयासिए तयंतासिद्धी । भणिऊण गया उज्जाणदेवया । कुमारी वि नुवन्नो समागंतूण नियसत्थरे। एत्थंतरे खयमुवागया सव्वरी । अवि य१. पयफरसि पा० १२ च्छीए पहाणसु पा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy