SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सीले सीधाउदाहरणं वारा विहियविलेवणा वरकुंकुंमकयपूया पुरओ वित्थरियबलिविहाणा धूवकडच्छुयहत्था पायवडिया करेसु सयलदेवयाराहणं, उवयरसु मंततंतवियाणए, पज्जुवासेसु बहुसुए, सरणं पवज्जसु कुलदेवयाचलणे; अहं पुण न जाव वानरवश्यरस्स पारंगओ न ताव भुंजामि-त्ति काऊण निच्छ्यं ठिओ । समइक्कंता सत्त वासरा, अट्टमदिणरयणीए अंतरिक्खमावण्णेण सिनेहसारं भणिओ निय जणएण धणमित्तेण - "वच्छ ! किमेवमप्पा किलेसिज्जइ ?" परमेसरेण भणियं -- " ताय ! किलेसो वि सहलो जेण मणोरहाणं पि दुल्लहं तुब्भेहि सह दंसणं जायं, किलेसकारणं पुण वानरविलसियं । " जक्खेण भणियं -- " मा संतप्पसु सुणेसु वानरवुत्तंतं, मरिऊणाहं समुप्पण्णो वंतरतइयनिकाए विणयंधरो नाम जक्खो, दिण्णोवओगेण दिट्ठ-तुमं निरवच्चो पुत्तोवायं पर निरुज्जमो य, अओ समागंतूण वानरवेण पुत्तं पइ तुमं उज्जमं कारिओ, ता तह कह वि समुज्जमसु जहा अचिरादेव भे पुत्तो भवइ ।" सविनयं चलणेसु निवडऊण भणियं परमेसरेण -- " ताय ! तुमम्मि सुप्पसण्णे सव्वं मे साहीणं, न खेओ कायव्वो ।” जक्खेण भणियं -- वच्छ ! अत्थि अंगा बंगाणं जणवयाणं मज्झभाए महाभैरवा नाम महाअडवी, तीसे बहुमज्झदेसभाए मग्गासण्णं माणवजक्खाययणं वरारामोय, अत्थि णं तत्थ सुयसंपया नाम महोसही, अणेगहा दिट्ठपच्चया सा मए तुह पुत्तनिमित्तं गहिउमारद्धा, दिट्ठोहं मानवजक्खेण, सरोसं खर- निठुरवयणेहि निब्भच्छिऊण भणिओ -- "रे पाव ! संपयं तुट्ठो वा विणणाराहिओ वा अहमेयमोसहि वियरेमि, तुमं पुण अकहितो तक्करो विव गहिउमारढो ता कुद्धो ते कयंतो" त्ति भणिय गाढं पहओ तेण, सत्त दिणाणि मुच्छिओ विवडिओ, अट्टमदिणाओ इहागओ । परमेसरेण भणियं -- " अहो ! सुयसिणेहया, अहो ! पुत्तवच्छलया तायस्स । पुतो वा अत्थो वा सुहं व दुक्खं व अनजम्मम्मि । जं जेण होड़ दिण्णं सो तं उवभुंजए ताय ! ।। १७३ ।। एवं पयंपिणं पूयापुरस्सरं विसज्जिओ जक्खो । सयमवि भुत्तो अट्ठमदिणाओ । साहिओ सव्वो वि सीलधणाए जक्खागमण-वानरवुत्तंतकहणवइयरो । पुच्छिया सीलधणा--"पिए! कि कयं देवयाणमाराहणं ? पुच्छिया मंत-तंतवियाणया ? सेविया बहुस्सुया ?" तीए भणियं - " सव्वमणुट्ठियं परमुच्छुपुप्फं व निष्फलं जायं ।" तओ सेट्टिणा भणियं-"पिए! दंसिओ उवाओ ताएण, ता तमेव माणवजक्खं विणएण समाराहिऊण महोसहि मग्गामो ।” तीए भणियं-" एवं करेमो ।” उभयसम्मएणं पारद्धा सत्यसामग्गी, कइवयदिणेहिं सत्यसहियाणि पयट्टाणि अंगाभिमुहं, परिमियवासरेहिं पविट्ठाणि महाभेरवाडवि, दिट्ठं माणवजक्खाययणं, समावासिओ परिपेरंतेसु सत्यो, विहिपुरस्सरं विणएण पूजिओ जक्खो, ठियाणि तत्थेव कइवयदिणाणि सपच्चवायं ति काऊण पेसिओ पहाणपुरिससहिओ सत्यो, ठिओ तत्थेव सकलत्तो सेट्ठी । १३ अण्णम्मि दिणे पूइऊण विष्णत्तो सीलधणाए माणवजक्खो -- भयवं ! पणईयणकप्पपायव ! करेह मे सुयसंपयमहोस हिप्पयाणेण अणुग्गहूं, विसयविसविमोहियमाणसेण तीसे रूव सोहग्गाइगुणगणावज्जियहियएण मज्जायमुज्झिऊण पडमेव भणियं माणवजक्खेण -- "सुंदरि ! छम्मासे जाव भए सह विसयसेवाए कज्जसिद्धी ।" सीलधणाए भणियं -- "महाभाग ! जावज्जीवमवि परपुरिसपरिभोगनियमो मे ता कयमिमिणा सप्पुरिसनिदिएण समुल्लावेणं, महोसहीए वि मेन कज्जं । एवं सुणिय सावेस - हियओ मोणमासिओ गुज्झओ । सा वि गया सेट्ठिसमीवं, साहिओ जक्खवइयरो | "पिए! पभाए गच्छामो" त्ति भणिऊण सुत्ताणि रयणीए पभायसमए विउद्धा सीलक्षणा न पेच्छइ पिययमं, पेच्छइ माणवजक्खं परिपेरंतेसु परियडंतं । तओ सीलभंगभयभीया मुच्छावस - वेविरंगी 'नमोजिणाणं' त्ति भणमाणी निविट्ठा धरणिवट्ठे । जक्खो वि तयवग्गहमक्कमिउमसमत्यो 'अहो ! छाया वि दुल्लंघणिज्जा इमाए, रुट्ठा पुण जं करेज्जा तं न प्राणामि' (त्ति) परिणामसुंदरं मंतिऊण पणओ जक्खो, गओ सट्टाणं । सा वि समुग्गए सूरिए पियविरहिया । हा नाह! दइय! वल्लह ! निम्मलजसभरियसयलभुवणयल ! इरमण ! रूवगुणनिहि ! कत्थगओ ? कत्थदट्टव्वो ? ।। १७४ ।। एमाइ विलविऊणं दीहुण्डस्साससे। सिउट्टउडा । पगलंतनयणजलसित्तकंचुया बद्धवेणीया ।। १७५ ।। एवं पियजणदुक्खं बीयं पुण सीलरक्खणादुक्खं । दोहिं वि दुहेहिं दुहिया चलिया सा एगमग्गेणं ।। १७६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy