SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जुगाइजिणिंद-चरियं एयं सोऊण ससंभंतो पडिबद्धो धणो चितिउमारद्धो-“को मन्ने एत्थ सत्थे सुत्थिओ दुत्थिओ वा ?' ओ!' नायं अच्चंत दुत्थिया साहुणो, जओ न ताणं आम-कंदाईयं सर-सरियाइगयं वा पयं कप्पइ। एवं विचिंतयंतस्स पभाया रयणी, उदयगिरिमत्थयत्थं जायं तरुणतरणिमंडलं, उट्टिओ सयणिज्जाओ, कयं गोसकरणिज्ज, कइवयपुरिसपरिवारिओ गओ गुरुसमीवं। दिवा य पविसंतेण नाणाविहतव-सोसियसरीरा अप्पेगइया मासोववासिणो, अप्पेगइया दुमासखवगा, अप्पेगइया तिमासनिरसणा, अप्पेगइया चउमासाभिग्गधारिणो,' अप्पेगइया ऊणोयरियाए जावितगा,अप्पेगइया लद्धावलद्धवित्तिणो, अप्पेगइया जल्ल-मल्लधारिणो, अप्पेगइया दीहरोम-नहसिणो, अप्पेगइया एक्कारसंगधारिणो, अप्पेगइया पडिपुण्णचोद्दसपुग्विणो, अप्पेगइया उड्ढबाहू अहोसिरा आयावणं आयावेमाणा, सयासयाचारपरायणा साहुणो। 'अहो! महातवस्सिणो' त्ति पसंसंतो गओ आयरियसमीवं, दिट्ठा सोमो व्व सोममुत्तिणो धम्मघोससूरिणो, वंदिया विणयसारं । 'सोम! सागयं ?' ति भणंतेण अहिणंदिओ गुरुणा धम्मलाभेण, उवविट्ठो समुचियासणे । लज्जोवणयं भणियमणेण"अहो! मे जहण्णत्तणं, अहो ! मे वयणसारत्तणं, अहो! मे पडिवण्णानिव्वहणं, अहो! मे पमायबहुलया, जंतहा पडिवज्जिऊण न कया भे सुत्था-सुथचिंता, मरिसियव्वं मे भगवंतेहि, खमापहाणा चेव महामुणिणो भवंति।" गुरुहि भणियं--"महाभाग! मा संतप्प, कयं भवया जं कायव्वं, रक्खिया कूरसत्तोवद्दवाओ, पालिया चोराइभयाओ, आहारं पुण देस-कालाणुरूवं जहासंभवं ससत्तीए सत्थिया चेव पयच्छति।" धणेण भणियं--"भयवं! किमणेण अलियसंठवणवयणेण? सव्वहा लज्जिओ हं इमिणा अत्तणो पमायदोसेण, करेह णे-णुग्गह, पेसेह साहुणो जेण पयच्छामि साहुजणजोग्गमाहारं।" सूरीहिं भणियं--"सत्थवाह ! कहिओ चेव तुह कप्पाकप्पविही।" धणेण भणियं---"जं कप्पणिज्जं तं वियरिस्सामि।" गया साहुणो। भवियब्वयानिओएण न कि पि साहूण जोग्गमाहारजायमत्थि, ततो पवड्ढमाणसुहज्झवसाएण उग्गमाइदोसरहिएण घएण पडिलाभिया। तहाविहभद्दगभावमुवागएण बद्धं मोक्खतरबीयभूयं बोहिबीयं' ति वंदिउं विसज्जिया साहुणो गया सटाणं। बीय दिणे पुणो वि समागओ गुरुसमीवं धणो, कयप्पणामो उवविठ्ठो उचियासणे। पारद्धा गुरूहि धम्मदेसणा धम्मो नराण माया पिया य मित्तो य परमबंधू य । भाया भइणी सुण्हा पुत्तो दुहिया य घरिणी य॥८०॥ धम्मो परभवसंपत्थियाण जीवाण कुणइ साहेज्जं । सेसो जणो नियत्तइ को वि घरा को वि य मसाणा ।।८।। पवणाहयधयवडचंचलम्मि खणमेत्तदिट्ठनट्ठम्मि । धण-सयण-मित्त-जोव्वण-बलम्मि कह कीरउ थिरासा? ॥८२।। एगम्मि तरुवरे जह मिलिऊण वसंति पक्खिणो बहवे । रयणिविरामम्मि पुणो दिसो दिसि कत्थइ वयंति ॥८३॥ एवं सयणविहंगा एगघरमहीरुहम्मि वसिऊण । भिण्णगइगामिणो हुँति हंत! को तेसु पडिबंधो? ॥८४॥ ता रयगायरनिवडियरयणं व सुदुल्लह लहेऊण । कह कह वि मणुयजम्मं सुद्धं धग्मं समायरह ॥८५।। सो धम्मो जत्थ दया सो देवो विगयरागदोसो जो। विसयविरत्तो य गुरू खंतिपरो परहिएक्करओ ।।८६।। एत्थंतरम्मि संजायसुहपरिणामेण भणियं धणेण--"भयवं! कइ भेयभिण्णो धम्मो?" सूरिणा भणियं-"सोम! सुण, दाण-सील-तव-भावणा भएण चउव्विहो । तत्थ वि दाणमयधम्मो तिविहो-नाणदाण-अभयप्पयाण--धम्मोवग्गहदाणभेएण। तहा य-- जस्स पसाएण जिओ हियाहियं अत्तणो वियाणेइ। तं होइ नाणदाणं विरइ-फलं सव्वजीवाणं ।।८७।। जाणइ जीवाजीवे पुण्णं पावं च बंध-मोक्खं च । तं नत्थि जं न जाणइ जीवो इह नाणदाणेण ॥८८॥ अभयदाणं पुण जं पुढवि-आऊ-तेऊ-वाउ-वणस्सइकाइयाणं सुहम-बायर-पज्जत्ता-पज्जत्त-भेयभिण्णाणं" बेइंदियतेइंदिय-चरिदियपज्जत्तापज्जत्तभेयाणं पंचिदियाणं पि सन्नि-असन्नि-पज्जत्तापज्जत्तभेयभिण्णाणं मण-वयण-काएहि करण-कारणाणुमइभेयभिण्णेहि तप्पज्जायविणास-दुक्खप्पाय-संकिलेसतिविहवहपरिहारेण सयल-किरियासु पवत्तणं । इमं दितेण तं नत्थि ज न दिण्णं भवइ। जओ १. पा.। २. च्चतं पा.। ३. ईय पा. ४. गिरिसमत्थयं जे.। ५. मासखवगा पा.६.ह चारि पा. । ७.. वियाणाति ८. भयाण। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy