SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ arrari सोलसचंदणकलसा, सोलससोलसतोरणा अट्टमंगलग । तेसि णं दाराणं पुरओ सव्वरयणामय पट्टसालासु माणरूवामुहमंडवा पण्णत्ता । तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवे पण्णत्ते । तस्स णं पेच्छाघरमंडवस्स बहुमभागे पत्तेयं पत्तेय अक्खाडगे पण्णत्ते । ते णं अक्खाडगा सव्ववडरामया । तेसि णं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं उप्पि सिंहासणा । तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं पत्तेयं मणिपेढिया । तासि गं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चेइयथभे पण्णत्ते । तेसि णं वेइयथूभाणं पुरओ पत्ते-पत्तेयं चउद्दिसि चत्तारिम णिपेढियाओ तासि णं मणिपेठियाणं उप्पि पत्तेयं पत्तेयं पंचधणुसयपमाणाओ पलियंकनिसण्णातो रिसह वद्धमाण- चंदप्पह-वारिसेण (भिहाणाओ सासयजिणपडिमा सञ्व रयणामयाओ थूभाभिमुहीओ चिट्ठेति । तेसि णं चेइयथभाणं पुरओ पत्तेयं पत्तेयं मणिपेढियाओ । तासि णं मणिपेढियाणं पुरओ पत्तेयं पत्तेयं चेइयरुक्खा । तासि णं चेइयरुक्खाणं पुरओ मणिपेढ़िया । तासि णं उपि पत्तेयं पत्तेय महिंदज्झया तेसि णं महिंदज्झयाण पुरओ पत्तेयं पत्तेयं नंदा पुक्खरिणी । सतोरणा तिसोवाणगा सच्छसीयलजलपडिपुन्ना सयवत्त - सहस्सपत्त - पुंडरीय कल्हार- कोकनद- कमलपंकयाण पत्तेहि य पुप्फेहि य संछन्नजला, तस्स णं सिंहनिसाइचेइयस्स बहुमज्झदेसभागे महइ महालिया एगा मणिपेटिया । तीसे णं उप्पि महइ महालए सव्वरयणामए देवछंदए पण्णत्ते । तस्स णं देवछंदयस्सुवरिं वरवत्थविणिम्मिए उल्लोए पण्णत्ते । तस्स णं उल्लोयस्स बहुमज्झदेसभाए पलियम्स आयबहवे व रामए अंकुसा । तेसि णं कुंभप्पमाणाओ नित्तलामलामलपमाणमोत्ताहलमालाओ लंबमाणाओ चिट्ठति । ।।३५२८ । । ।। ३५२९।। ।।३५३० ।। ।।३५३१।। कुंभप्पमाण च दो असईओ पमई दोपसईओ य सेइया होई । बउसेईओ कुलओ बउकुलओ पच्छओ होइ चत्तारि पच्छया आढओ य चत्तारि आढया दोणो । सट्टिय आढयाणं एस जहण्णो भवे कुंभो चुलसी य आढयाणं तु मज्झिमो तह सयं व उक्कोसो। कुंभप्पमाणमेयं भणियं कम्मट्टमहणेहि कुंभप्पमाणमोत्तियमालाकुंभत्थमुत्तदामेहि I दरही पमाणेहिं समंतओ सपरिक्खित्ता ताण वि पेरतेसुं मणिमालाओ महग्घमुल्लाओ । हीरावलीओ तत्तो नियकंतिपणासियतमाओ मणि किरणम्मि दिrयरकरकरालकिरणेहिं घडियसुरवावा । उज्झतागरुकप्पूर-धूमसंजणियघणसंका कालय - नीलय- लोहिय- हालिय- सुक्किया मणभिरामा । पंचविह्मणिमहग्घा काराविया जालयगविवखा किं बहुणा भणिएणं भरहनरिदेण परमभत्तीए । अन्चब्भयभत्तीए संपत्तीए य वत्थूणं ।।३५३२ ।। ।।३५३३।। ।।३५३४ ।। मरिओसकरं जणणयणानंदकारणं परमं । तं नत्थवत्थुलोए करावियं जं न जिणभवणे Jain Education International २७५ तओ तम्मि देवछंदए उसहाईणं चउवीसाए तित्थयराणं नियनियवण्णपमाणजुत्ताओ सव्वरयणामईओ परिमाओ कारे । तासि णं इमेयारूवे वण्णावासे पण्णत्ते । तं जहा- अंकमणिमया नहा, अंतो लोहियक्खपडिसेगा, तवणिज्जमया हत्थपायतला, कणगमया पाया, कणगमइओ जंघाओ, कणगमया जाणुगा, कणगमया ऊरुगा, कणगमईओ गायलट्ठीओ, रिट्ठामईओ रोमराईओ, तवणिज्जमयाओ नाहीओ, तवणिज्जमया चुच्या तवणिज्जमया सिरिवच्छा, तवणिज्जमयाओ वाहाओ, कणगमयाओं गीवाओ, रिट्ठामयाणि मंसूणि, सिलप्पवालमयाओट्ठा, फालिया मया दंता, तत्ततवणिज्जमयाओ जीहाओ, तत्ततवणिज्जमया तालुया, कणगमइओ नासिगाओ अंतो लोहियक्खपडिसेगाओ, रिट्ठामयाई अच्छिपत्ताई अंकामणिमयाणि अच्छीणि, अंतो लोहियक्खपडिसेगाई रिट्ठामईओ ताराओ, पुलगमईओ दिट्ठीओ रिट्ठामईओ भमुहाओ, कणगमया कबोला, कणगमया सवणा, कणगमया निडालवट्ठा, वइरामईओ सीसघडीओ तर्वाण जमयाओ केसंतकेसभूमीओ, रिट्ठामयाओ उपरिमुद्धय त्ति । तासि णं जिणपडिमाणं पिट्टओ पिटुओ एगमेगा छत्तधारगपडिमाओ हिम- रयय कुंदेंदु संखप्प - गासं कोरं मल्लदामं मणिमुत्तासिलप्पवालजालालंकियं फलियदंडं धवलं आयवत्तं गहाय सलीलं उवरि धरेमाणी चिट्ठइ । तासि णं जिणपsिमाणं उभयवासि दो दो चामरधारयपडिमाओ चंदप्पह- वर-वेरुलिय-नाणामणि- रयणखचियचित्तदंडाओ सुम रयत दी हरवालोव सोहियाओ संख-कुंद - दगरय अमय महिय फेणपुंज सन्निगासाओ धवलाओ चामराओ गहाय सलीलं १. किरण मिलयदिणयरकरालं पा० । For Private & Personal Use Only ।।३५३५।। ।।३५३६ ।। www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy