SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 'जुगाइजिणिदचरियं मागहेसु, संभासिज्जतेसु सुहिसयणेसु, सोहणंसि तिहि-करण-मुहुत्तसि अणुकूले वासरे उक्खित्ता नंगरा मुक्का पंच वि पोया। चालियाई अवल्लाइं, पूरिया सियवडा, अणुकलपवणपणोल्लिया गरुडपोया इव गंतुं पयट्टा । अणेगमच्छ-कच्छभमयराकरिसंघट्टखोभिज्जमाणा थेवकालेणं चेव समुद्दमज्झमोगाढा । एत्यंतरे पंजरपुरिसेहिं दिट्ठमेक्कं करिकायतुल्लं उत्तरदिसाए कसिणमेहखंडं । तं च दट्ठण भणियमणेहि--"भो भो जाणवत्तजणा! उत्तरेण मेहखंडं व लक्खीयइ कण्हाहिपोयं व पवट्टमाणं न संदरमेयं । ता लंबेह लंबणे, मउलेह सियवडे, वाएह भंडाणि, थिरी करेह पोए, अण्णहा विट्ठा तुब्भे ।" तेहिं वि तहेव कयं । तं पुण मेहखंडं जलनिविडियतेल्लबिंदुमिव सुयणकयमेत्ति व्व वित्थरिउमारद्धं । खलमेत्ति व्व खणेण कालीकयं नहयलमुहं, विज्जुज्जोयदीसंतजाणवत्तजणं, सघणसद्दपूरियंबरंतरं, मुसलप्पमाणधाराहिं वरिसिउमारद्धं । विसण्णा पोय-पहुणो, आउलीहया आडयतिया, मुक्कहत्था निज्जामया, कि कायव्वविमूढा पंजर- . पुरिसा, निय-निय-देव-गुरु-सरणा जाया जाणवत्तजणा । अकयपुण्ण जणमणोरह व्व असाहियसमीहिया, भंडभरभज्जंतसंधिबंधणा, उवरिनिवडंतजलप्पवाहपूरियमज्झा सुमरणसेसा जाया पंच वि पोया । जाणवत्तजणो सभंडो वि चेव विणट्ठो । अभव्वाइणो वि भवियव्वया निओएण समासाइयफलहखंडा, सहयरीहिं सहिया समुद्दमज्झे जललहरीहिं हीरमाणा, मच्छ-कच्छ-पुच्छ-पुच्छच्छडाछोडियसरीरा; हम्मंता कुम्मनक्केहि, विलुलिज्जमाणा संखउलेहि, फालिज्जमाणासुंसुमारेहि, भिज्जता जलकरिदंतमुसलेहिं, गसिज्जंता सलिलसप्पेहि, खंडिज्जंता मयरेहि, विमुक्कजीवियासा सव्वे वि दिव्वजोएण कंथारिकुडंग नाम दीवं पाविया । इओ तओ परियडंता कइवयदिणेहिं पंच वि मिलिया भणियमणेहिं"अहो निउणो विही जं समदुक्खाण समागमो घडिओ ता निरूवेमो घरागारं कि पि जत्थ घरं बंधेमो ।" एवं ति पयट्टा पंच वि जणा परिब्भमंतेहिं घरागाराओ दिवाओ पंचकुडंगीओ विरिक्काओ ठिओ कउच्छीए कुडंगीए नरयगइसहयरी सहिओ अभव्वो। कथारिकुडंगीए समं तिरियगईए। दूरभव्वो वइरकुडंगीए । मणुयगइसहिओ भव्वो काउंबरिकुडंगीए । देवगइपरियरिओ आसन्नभव्वो, करुणाकुडंगीए समं सिद्धिगईए तब्भवसिद्धिओ त्ति । तओ ते लद्धालया कि चि निव्वुयहियया छुहा-पिवासा पीडिया जल-फलाणि गवेसिउमाढत्ता । दिट्ठमेगत्थ ईसि खारगडुलजलं, पीयं पहट्ठ- . माणसेहिं पुणो वि हिंडतेहिं दिट्ठा पविरलदरपक्कफला बिल्ल-कविट्ठाइणो महीरुहा कया तप्फलेहि पाणवित्ती । पुणो वि समागया घरी कयकुडंगीसु एवं वसंताण ताण वोलीणा के वि वासरा सूहं मन्नति अभव्वदूरभब्वा, मज्झत्थो भव्वो आसन्नभव्वो दुहं ति मन्नइ । दुक्खं वसइ तब्भवसिद्धिओ। अण्णया अणकलपवणपेल्लिया पल्लविउमारद्धा कथारिकूडंगदीवपायवा । हरिसिओ अभब्वो भणिउमाढत्तो-- "अहो पढमं पल्लवा पच्छा पुप्फा पच्छा फलाणि उवट्ठियाणेगकल्लाणपरंपरा ।" अणुमन्नियं तव्वयणं दूरभव्वेण । मज्झत्थो भव्वो, आसन्नभव्वतब्भवसिद्धिएहिं भणियं--“भो ! जइ एयं पि सोक्ख नत्थि दुक्खं ।" तओ निय-नियकुडंगाणि सावय-सउणेहितो रक्खंता पायवोवरि भिन्नपोयचिधं बंधेऊण कालं गमेंति । . अण्णया भिण्णवाहणचिधं पेच्छिऊण कारुण्णावण्णहियएण सुवित्तनाइत्तगेण दोणी घेत्तण पेसिया निय-निज्जामयपुरिसा भणिया य--"अरे! विभिण्णजाणवत्तो वि य को वि लक्खीयइ । तो तं गहाय लहुमागच्छह ।” गया ते चिंधठाणे । दिट्ठा अभब्वाइणो । साहिओ नाइत्तगवइयरो । भणिया य--"एह, तीरं पावेमो मा एत्थ दुक्खसयसमाउले कथारिकुडंगदीवे निवसंता विणासिस्सह ।" तओ निरूवियमभव्वेण नरयगइ नामियाए नियघरिणीए मुहं । सा वि उत्थंडुकियमही न किंपि जंपइ । तओ संयमेव पयंपियमभब्वेण--"भो ! किमेत्थ दीवे दुक्खं एवं घरं विणा वि किलेसेण संपज्जति पुप्फ-फल-जलाणि, संपयं पुण पल्लविया पायवा, अभिमुहा फलरिद्धी, समासन्ना पाणप्पिया पणइणी तीरगयाण वि किमग्गलं सुहं । केवलं जलहिजलमज्झे गच्छंताण पाणसंसओ इमो चेव दीवो रमणीओ नाहमागच्छामि ।" तं सुणिय वियसियवयणाए पंयंपियं निरयगईए--"नाह ! मह हियएणेव मंतियं ।" एयं सुणिय चिंतियं निज्जामएहिं--"अहो ! पइपणइणीण सरिसो समागमो अलमिमेहि।"१ तओ भणिया ते पुरिसा दूरभव्वेण--"भो निज्जामगा! आगमिस्सामि १. मणुकय० पा० । २. खलेण जे० । ३. कउयच्छि पा० । ४. समागमि० पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy