SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सिरिरिसहसामिदेसणा अह भणइ कुरुकुमारो कुरुजणव इसामिओ कयंजलिओ । घर-घरणि-पुत्तपासावमोयणं दुक्करं सामि ।।२१७८।। एगत्तो तुह आणा अण्णत्तो देवदुज्जओ मोहो । सब्वो लोयाहाणो पुरोदरी पिट्ठओ वग्यो ।।२१७९।। भणइ जिणो एत्तो च्चिय दुलहो सव्वण्णुदेसिओ धम्मो । जं मोहमोहियमणा धम्मम्मि मई न कुव्वंति ।।२१८०।। अह कहवि होइ चित्तं कम्मोवसमेण कस्स वि जियस्स । जिणवयणामियभरियं धम्मायरियं न पावेइ ।।२१८१।। अह कह वि सो वि पत्तो धम्म पि जहट्ठियं पयासेइ । नाणावरणुदएणं न चडइ चित्तम्मि जीवस्स ।।२१८२।। अह चडइ कह वि चित्ते कुसमयमोहेण मोहियमणस्स । सद्धा चेव न जायइ सुविसुद्धा तस्स चित्तेसु ॥२१८३।। अह कह वि हवइ सद्धा जाणतो चेव अच्छए जीवो । न कुणइ संजमकिरियं वीरिय-बल-लद्धिजुत्तो वि ।।२१८४।। इय कुरुकुमार ! दुलहा सामग्गी पुव्ववणिया सयला। तेलोक्कपायडजसो जिणधम्मो दुल्लहो तेण ।।२१८५।। घर-धरणि-पत्तवामोहमोहियाणं च जं सुहं लोए । तमणिच्चं तुच्छ चिय सासयसोक्खं पुणो णतं ॥२१८६।। कुरु कुमार! सुणसु संपइ पंचण्हजणाण एत्थ दिद्रुतं । कम्मविसेसेण कयं संवेयकरं विवेईण ।।२१८७।। अत्थि इहेव भारहेवासे समुद्दोवमं गंठसंठियं संसारपुरं नाम नयरं । तम्मि य उवरयजणणि-जणया अभव्व दूरभव्व-भव्व-आसन्नभव-तब्भवसिद्धियाभिहाणा पंचकुलपुत्तया परिवति । इओ य नरयपुर-तिरियपुर-मणुयपुर-देवपुरसिद्धिपुरनिवासिणो, महामोह-अइमोह-संमोह-मोह-खीणमोहनामाणो पंच सत्थवाहा । नरयगइ-तिरियगइ-म सिद्धिगइनामियाओ निय-निय-दुहियरो गहाय समुचियवरे गवेसयंता सहिया चेव संसारपुरमागया । इओ तओ वरगवेसणं कुणंता' तेहिं दिवा धम्मवियारं कुणंता अभव्वाइया पंच वि कुलपुत्तया । अहो किमेए पयंपंति महामोहाइया सविहे होऊण सोउमारद्धा । अभव्वेण भणियं--"न धम्मो न धम्मिया न परलोओ एवमेव धुत्तवंचिओ परमत्थमयाणंतो धम्मगहिल्लो लोगो परिकिलिस्सइ ।" महामोहेण चिंतियं-"उचिओ मह दारियाए एस वरो।" दूरभव्वेण भणियं-- "खायंत-पियंताण जो धम्मो सो धम्मो, सो पूण अतिमोहस्स चित्ते चडिओ।" भव्वेण भणियं--"अद्धमद्धेण धम्माहम्मा कीरमाणा सोहणा न एगरसिएहि होयव्वं ।" सो पुण संमोहस्स मणमणुपविट्ठो । आसन्नभव्वेण भणियं--"धम्मो चेव सयल-सुहकारणं पहाणो पूरिसत्थो ता तम्मि चेव आयरो कायव्वो । पहरो वा दो वा वित्तिनिमित्तं संसारयकज्जज्जमो वि जुत्तो । तेण पुण मोहस्स माणसं रंजियं । तब्भवसिद्धिएण भणियं--"सया वि सुपुरिसेण सयलसावज्जविरइरूवो एगंतहिओ तित्थयराइपरमपुरिससेविओ धम्मो चेव कायव्वो।" सो पुण खीणमोहेण नियधूयाए वरो कप्पिओ । मिलिया चेव भणिया अभव्वाइणो महामोहाईहिं--"अम्हे देवाणुप्पिया! तुम्हाण निय-नियदुहियरं देमो न तुब्भेहिताणा खंडणं कायव्वं । पडिवण्णमणेहिं । परिणीया अभव्वेण महामोहधूया । नरयगई दूरभव्वेण वि अइमोहतणया । तिरियगई भव्वेण वि सम्मोहसूया । मणयगई आसन्नभव्वेण वि मोहदुहिया । देवगई तब्भवसिद्धिएण पूण खीणमोहदारिया। सिद्धिगई अणुरूववह-वरसंगमेण पमुइयमाणसा सनगरेसु गया । महामोहाइणो अभव्वाइणो वि निय-निय-सहयरी सहिया विसयसुहमणुहवंता कालं गमेंति । अण्णया अत्थोवज्जणानिमित्तं सव्वसम्मएण काऊण भंड-संगहं निय-निय-कलत्तसहिया पंचहिं पोएहिं पंच वि चलिया रयणदीवं । कयसंबलजलदलसंगहा, पउणीकयकण्णधारा, अणेगनिज्जामयपुरिसाहिट्ठिया, समंतओ संचरंताडत्तिया, विविहाउहपहरणपडिपुण्णा, चारुचंदणचच्चिक्किया, दहि-दुद्धंकुरगोरोयण-सिद्धत्थय-विहियमंगलोवयारा, सरससुगंधकुसुमरइयसिरसेहरा, विहिविहियबलिविहाणा, सिरोवरिधरियउदंडायवत्ता, उभयपासढलंतचारुचामरा, समारूढेसु पोयवणिएसु जहाट्ठाणं निविद्रुसु सेसलोएसु, वज्जतेसु मंगलतुरेसु, आवृरिज्जतेसु जमलसंखेसु, पढतेसु १. प्रो मग्गो पा० । २. हो जेण पा० । ३. इहेव समुद्दोवमं संसा० जे०। ५. व सपुरि० पा० । ४. कुणंता अभव्वा० जे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy