SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणयं १२७ चलियासणाओ ओहिणा विण्णाय जिणजम्माओ नियनियपरिवारसंपरिडाओ जेणामेव विणीयभूमी जेणामेव नाहिकुलगरस्स' घरे जेणामेव जिणजम्मणट्ठाणे तेणामेव झत्तिमुवागयाओ जाणविमाणगयाओ चेव जिणजम्मणट्ठाणं आयाहिणपयाहिणं करेंति करित्ता . जाणविमाणेहितो पच्चोरुहंति जाणविमाणाई समुचियदे चउरंगुलभूमिमपत्ताणि ठविति पुणो वि पयचारिणीओ तित्थयरं ति तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करिति करित्ता नच्चासण्णे नाइदूरे अभिमुहाओ विणयविहियकरयलंजलीओ एवं वयासी । जय जीवनंदसामिणि ! संसारसमुद्दतारणतरंडो । सयलजयजीवसुहओ जीए तए नंदणो जाओ ।।११४६।। जयहि जय जीववच्छल! सरणागय! वज्जपंजरजिणिद! । निय जस धवलिय धरवलय ! सयल तियसिंदनयचलण! ।।११४७।। __एवं जिणजणणी जिणिदं च थोऊण एवं वयासी--"अम्हे गं देवाणुप्पिए ! हयग-मज्झवत्थव्वाओ भगवओ तित्थयरस्स जम्मकज्जे समागयाओ न भे भाइयव्वं"ति भणिऊण भगवओ तित्थयरस्स चउरंगुलवज्जं नाहिं नालं कप्पंति, कप्पित्ता वियरगं खणंति, खणित्ता वियरगे नाहिं निहणंति रयणाण य, वइराण य पूरिति पूरित्ता हरियालियाए पेढं बंधंति बंधित्ता तिदिसि तओ कयलीहरए विउव्वंति । तए णं तेसि कयलीहराणं बहमज्झदेसभाए तओ चाउसालाए विउव्वंति । तए णं तेसिं चाउसालगाणं बहुमज्झदेसभाए तिण्णि सिंहासणे विउव्वंति । तएणं रुयग-मज्झ-वत्थव्वाओ चत्तारि दिसाकुमारीओ भगवं तित्थयरं करयलसंपुडेणं तित्थयरमायरं च बाहाहिं गिण्हंति, गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालाए जेणेव पूव्वन्नत्थे सिंहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं' तित्थयरं तित्थयरमायरं च सिंहासणे निसियाति सिंहासणे निसियावित्ता, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेंति, अब्भंगित्ता सुरहिणा गंधवट्टएणं उवटेंति, उवट्टित्ता भगवं तित्थयरं करयलसंपुडेहिं तित्थयरमायरं च बाहाए गिण्हंति, गिण्हित्ता जेणेव पुरत्थिमिल्ले कयलीघरए जेणामेव चाउसाले जेणामेव सिंहासणे तेणामेव उवागच्छंति उवागच्छित्ता, भगवं तित्थयरं तित्थयरमायरं च समायरं सिंहासणे निसियाविति निसियावेत्ता तिहिं उदगेहिं मज्जाविति, तं जहा-गंधोदएणं पुप्फोदएणं सुद्धोदएणं मज्जावित्ता सव्वालंकारविभूसियं करिति, करित्ता भगवं करयलपुडेहिं तित्थयरमायरं च बाहाहिं गेण्हंति, गेण्हित्ता जेणेव उत्तरिल्ले कयलीहरए तेणेव उवागच्छंति, उवागच्छित्ता तित्थयरं तित्थयरमायरं च सिंहासणे निसीयाविति सियावेत्ता आभिओगिए देवे सदाविति, सद्दावित्ता एवं वयासी--"खिप्पामेव भो! चल्लहिमवंताओ गोसीसचंदणकट्ठाई साहरह ।" ते वि तहेव साहरंति । तएणं ताओ सरगं करेंति । सरगं करित्ता अरणि घट्टेति ५। सरेएणं अरणि महिति अरणि महित्ता अग्गि पाडिति पाडित्ता अग्गि संधुक्खंति संधक्खित्ता गोसीसचंदणकट्ठे पक्खिवंति पक्खिवित्ता अग्गि उज्जालिंति उज्जालित्ता अग्गिहोम करिति करिता भूइकम्म करिति करित्ता रक्खापोट्टलियं बंधंति बंधित्ता नाणामणिरयणभत्तिचित्ते दुवे पाहाणवट्टगे गहाय भगवओ उसभसामिस्स कण्णमूलम्मि सिक्खोटेंति 'भवउ भगवं पव्वयाउए पव्वयाउए ।' तएणं भगवं तित्थयर करयलसंपुडेहिं तित्थयरमायरं च बाहाहि गेण्हंति गेण्हित्ता जेणेव भगवओ जम्मणट्राणे तेणेव उवागच्छंति उवागच्छित्ता तित्थयर-मायरं सयणिज्जे निसियाविति निसियावेत्ता भगवं तित्थयरं माऊए पासे ठवेंति ठवित्ता मउयमणहरेणं सुइसुहकारएणं सरेणं भगवओ तित्थयरस्स अगणियगणगणं आगायमाणीओ परिगायमाणीओ चिट्ठति । सक्काइ देविदाण तित्थयरजम्मनगरे गमणं-- तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया मघवं पाकसासणे सहस्सक्खे सयक्कऊ वज्जपाणी पुरंदरे अणेगाहिं देवकोडीहिं अद्धदाहिं अच्छराकोडीहिं सोहम्मे कप्पे सुहम्माए सभाए सक्कंसि सीहासणंसि पुरत्थाभिमहे सन्निसन्ने बत्तीस १. मेव नाहि० जे० । २. हिणं करिता । ३. वंतं तित्थयरं कर० पा०।४. ० सणे निसिया० जे० ।५. रणि घटुंति सरे० आ० चूः । ० रणि घर सेहि सर० पा० । ६. कण्णामूलम्मि टिट्टियाविति आ० चू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy