SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२६ जुगाइजिणिंद-चरियं तेणं काले णं ते णं समएणं दाहिण-रुयग-वत्थव्वाओ अट्ट दिसाकुमारीओ जाव विहरंति तं जहासमाहारा १ सुप्पइण्णा य २ सुप्पबुद्धा ३ जसोहरा । लच्छिमई ५ सेसवई ६ चित्तगुत्ता ७ वसुंधरा ८ ॥११४१।। एयाओ वि चलियासणाओ तहेव आगच्छंति पयाहिणपुरस्सरं कयपणामाओ एवं वयासी--"अम्हे णं देवाणुप्पिए ! दाहिणरुयग-वत्थव्वाओ अट्ट दिसादेवयाओ देविंदवंदियस्स भगवओ जम्मकज्जे समागयाओ 'नण्णहा चितियव्वं ति भणिऊण जिणस्स जिणजणणीए य दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ' परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं पच्चत्थिमरुयगवत्थव्वाओ अट्ट दिसाकुमारीओ सएहि सएहिं जाव तं जहा-- इलादेवी १ सुरादेवी २ पुहवी ३ पउमावई ४ । एगनासा ५ नवमिया ६ भद्दा ७ सीया' य ८ अट्ठमा ।।११४२॥ तहेव जाव 'न तुब्भेहिं भाइयव्वं ति कटु जाव भगवओ तित्थयरस्स तित्थयरमायाए य पच्चत्थिमेण नच्चासण्णे नाइदूरे तालियंटहत्थगयाओ भगवओ तित्थयरस्स गुणगणं आगायमाणीओ चिठ्ठति । तेणं काले णं ते णं समए णं उत्तरिल्लरुयगवत्थव्वाओ अट्ट-दिसाकुमारीओ जाव भोगभोगाइं भुंजमाणीओ विहरंति । तं जहा-- अलंबसा १ मिस्सकेसी य २पंडरिया' य ३ वारुणी ४ । हासा ५ सम्वप्पहा चेव ६ हिरी ७ सिरी ८ चेव उत्तराओ ।।११४३।। तहेव जाव वंदित्ता एवं वयासी--"अम्हे णं देवाणुप्पिए ! उत्तरिल्लरुयगाओ वत्थव्वाओ अट्ठ-दिसादेवयाओ भगवओ जुगाइजिणस्स जम्मकम्मकरणमुवट्ठियाओ न भे भयाउलं माणसं कायब्वं'ति भणिऊण भगवओ तित्थयरस्स तित्थयरसवित्तीए य उत्तरेण नच्चासण्णे नाइदूरे चामरहत्थगयाओ तित्थयरगुणगब्भाणि मंगलाणि गायंतीओ चिट्ठति । ते णं काले णं तेगं सनए णं विदिसित्वगवत्यवाओ चतारि दिसाकुमारिभयहरिगाओ तहेब जाव भोगभोगाई भुंजमाणीओ चिट्ठति' तं जहा चित्ता य चित्तकणगा २ सुतेया ३ सोयामिणी' ४ । ईसाणाइ विदिसासु पत्तेयं संठिया इमा ॥११४४।। चलियासणाओ तहेव जिणजमणाणमागच्छति । पयाहिणपणामाइयं काऊण जिणजणणि संलवंति--"अम्हे णं देवाणुप्पिए! विदिसिरुयगकडनिवासिणीओ देवयाओ तिहयणगरुणो रिसहसामिस्स जम्मकम्मनिमित्तमागयाओ न भे संभेमो कायव्वो'त्ति भणिऊण भगवओ. तित्थयरस्स तित्थयरमाउयाए य चउसु विदिसासु दीविया हत्थगयाओ जिणजणणीए य गुणे आगायमाणीओ परिगायमाणीओ चिट्ठति ।। तेणं काले णं ते णं समए णं मज्झिम-रुयग-वत्थव्वाओ चत्तारि दिसाकुमारिमयहरियाओ सएहिं सएहि कूडेहि सएहिं सएहिं भवणेहिं, सएहिं सरहिं पासायवडिसएहि पत्तेयं पत्तेयं चाहिं सामाणियसाहस्सीहिं चउहि य मयहरियाहिं सपरिवाराहि सत्तहिं अणिएहि सत्तहिं अणियाहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बाहिं भवणवइवाणमंतरेहिं देवेहिं देवीहिं य सद्धि संपरिवुडा महया हय-नट्ट-गीय-वाइय-तंती-तल-ताल-मुइंग-पडुपडहवाईयरवेणं विउलाई भोगभोगाई भंजमाणीओ विहरति । तं जहा १ रूवा २ रूवंसिया चेव ३ सुरूवा ४ रुयगावई ५ । एयाओ रुयगमज्झम्मि वसंति दिसि देवया ॥११४५।। १. माणीओ चिट्ठ जे० २. सीहा जे० । सोया पा० । ३. पुंडरिक्किय जेल । ४. जम्मकर० पा० । ५. ० ओ विहरंति पा० । ६. सुतेरा पा० । ७. सोयामणी पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy