SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणयं १२५ सव्वाए जुईए सव्वेणं बलेणं ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सिग्घाए जवणाए छेयाए दिव्वाए देवगईए जेणामेव विणीयभूमी जेणामेव नाहिकुलगरघरे तेणामेव उवागच्छंति तेणामेव उवागच्छित्ता तित्थयरजम्मणट्ठाणं तेहिं दिव्वेहिं जाणविमाणेहि तिक्खुत्तो आयाहिणं पयाहिणं करिति तिक्खुत्तो आयाहिणपयाहिणं करित्ता उत्तरपुरत्थिमे दिसीभागे इसिं चउरंगुलमसंपत्ते धरणितले दिव्वे जाणविमाणे ठविति । ठवित्ता जेणेव भगवं तित्थगरे तित्थगरमाया य तेणेव : उवागच्छित्ता भगवं तित्थयरं तित्थयर-जणणि च तिक्खुत्तो आयाहिण-पयाहिणं करिति, करिता पत्तेयं पत्तेयं करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थए कटु एवं वयासी--"नमोत्थुणं ते रयणकुच्छिधारिए, नमोत्थु ते सव्वनारिसारिए, नमोत्थु ते जगपईवदाईए नमोत्थु ते सिद्धिसुहासाईए धन्ना सि तुम देवाणुप्पिए ! पुण्णा सि तुमं देवाणुप्पिए ! कयलक्खणासि तुम देवाणुप्पिए सुलद्धेणं तुमे देवाणुप्पिए माणुस्सए जम्मजीवियफले, जन्नं तुमं पुरिसरयणस्स, पुरिसोत्तिमस्स, जच्चखत्तियस्स, दुहियजणवच्छलस्स, तिहुयणजणचिंतियत्थसंपायणकप्पपायवस्स, करुणामय-खीरनीरमहोदहिस्स, सयलजयजीवपियामहस्स, सयलनीई१ ववहारवल्लीकंदकप्पस्स, धम्मपुरिसस्स, पढमधम्मतित्थंकरस्स, रिसहलंछणस्स, रिसहसामिणो२ जणणी" अम्हे णं देवाणुप्पिए ! अहोलोगवत्थव्वाओ अट्ट-दिसाकुमारिमयहरियाओ तिहुयण जम्मण-महिमं काउमवागयाओ । तण्णं तुमहिं न भाइयव्वं"ति कटट उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउव्वियसमग्घाएणं समोहणंति, समोहणित्ता संखिज्जाइं जोयणाई दंडं निसिरंति, निसिरित्ता संवट्टगवाए विउब्वंति, विउव्वित्ता तेणं सिवेणं मउएणं मारुएणं अणध्दुएणं भूमितलविमलीकरणेणं मणहरेणं सव्वोउयसुरहिकुसुम-गंधाणुवासिएणं पिडिम-नीहारिमेणं गंधुदुएणं मुयंतेणं तिरियं पवाइएणं तस्स जिणजम्मणद्वाणस्स सव्वओ समंता जोयणपरिमंडलं । जं तत्थ तणं वा, कळं वा, अट्टि वा, चम्म वा, अण्णं पि अचोक्खं पूइयं दुन्भि-गंधं तं सव्वं आहुणिय आहुणियत्ता एगते एडेंति एडित्ता जेणेव भगवतो माया भगवं तेणेव उवागच्छंति, उवागच्छित्ता भगवतो मायाए - य अदूरसामंते ठिच्चा आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं उड्ढलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ मयहरियाओ नंदणवणकूडनिवासिणीओ तहेव विउलाई भोगभोगाइं भुजमाणीओ विहरंति । तंमेहंकरा १ मेघवई २ सुमेहा ३ मेहमालिणी । सुवच्छा वच्छमित्ता य ६ वारिसेणा ७ बलाहगा ॥११३९॥ एयाओ वि चलियासणाओ तहेव समागच्छंति । जिणं-जणणि च तिपयाहिणीकाउं एवं वयासी--"अम्हे णं देवाणुप्पिए ! उडढलोयवत्थव्वाओ अट्ट दिसाकुमारीओ जिणजम्मणमहिमत्थमागयाओ न भे भाइयव्वं'ति भणिऊण अब्भव. द्दलयं विउव्वंति विउव्वित्ता जिण-जम्मणट्ठाणस्स आजोयणं समंतओ निग्गयरयं नट्ठयरयं समियरयं विणासियरयरेणु नियरं नच्चग्गलं नच्चंतहीणं कज्जसाहगं वा संवासिंति संवासित्ता तओ पुप्फवद्दलयं विउव्विति विउन्वित्ता पुप्फवासं वासंति । तओ कालागरु-कप्पूरपूरपमहसुरहिपरिमलालिद्धदिसामंडलं सुरवराभिरामजोग्गं करिति करित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छति उवागच्छित्ता नच्चासण्णे नाइदुरे अगणियगणं तित्थयरस्स गणगणं परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं पुरथिम-रुयग-वत्थव्वाओ अट्टदिसाकुमारिओ मयहरिगाओ तहेव विउलाई भोगभोगाई भुंजमाणीओ विहरति । तं-- १ नंदुत्तरा य २ नंदा ३ आणंदा ४ णंदिवद्धणा । ५ विजया य ६ वेजयंती ७ जयंती ८ अपराजिया ।।११४०।। एयाओ वि चलियासणाओ तहेव समागयाओ समायरं तित्थयरं पयाहिणी काऊण एवं भणियाइयाओ-"अम्हे णं देवाणुप्पिए ! पुरत्थिम-रुयग-वत्थव्वाओ अट्ट दिसाकुमारीओ भगवओ भुवणभूसणस्स जम्म-कम्मकरणट्टा आगयाओ । न भे संखोहो कायव्वो"त्ति पयंपिऊण तित्थयरस्स तित्थयरमायाए य पुरत्थिमेणं दप्पणहत्थगयाओ मंगलमुहलाओ चिट्ठति । १. सयलटिईविव ववहार० जे० । २. रिसहस्स सा० जे० । ३. एगते पाडिति २ ता जे० । ४. बलाहिया जेल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy