SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ गुणचंदकुमार-कहा १०१ वहवरेणं । तं सुणिय संजायकारुण्णण 'न भाइयव्वं ति भणमाणेण हक्किओ कावालिओ कुमारण--"अरे! पासंडिय ! विरुद्धायास्स इहलोयपरलोयविरुद्ध पावमिणं समायरंतस्स सुमिरियं ते कयंतेण?" तं सुणिय वलिओ कुमाराभिमुहो कावालिओ। पारद्धा दो वि जज्झिउं। अविय वग्गंति दो वि नच्चंति दो वि अवरोप्परंख गरुकोवा । दुण्णि वि निरपहारा दुन्नि वि दट्ठोभिउडिल्ला ॥९१३।। दोण्णि वि जुज्झे णिउणा दुन्नि वि नीसेसकलकलाविल्ला। दोण्णि वि माया कलिया दोण्णि वि पसरतकोहिल्ला ॥९१४।। दोण्णि वि गरुयामरिसा अवरोप्परवंचणेक्कतल्लिच्छा। दोण्णि वि गरुयपयावा दोण्णिवि जयलच्छिवंछिल्ला ॥९१५।। दोण्णि वि गरुयमरदा दोण्णि वि निद्दलियमहियलाभोगा। दोण्णि वि वग्गिरखग्गा दोण्णि वि रणरहससोडीरा ॥९१६।। दोन्नि वि अइदुप्पेच्छा दोण्णि विणिय गोत्त-णयलमियंका। णाणापहरणकलिया पहरंति दुवे वि ते सुहडा ।।९१७।। ततो अंतरं लहिऊण गहितो दोसु विचलणेसु कुमारेण कावालिओ। तओ तस्स पोरुसं पासिऊण पयंपियं कावालिएण--"कुमार ! दिट्ठो ते अणुभावो अकज्जायरणनिवारणेण गुरु मह तुम मुयसु मं जेण किं पि पत्थेमि ।" मुक्को कुमारेण । पुच्छिओ य--"अकज्जकरणे किं कारणं?" तेण भणियं-"छम्मासे पुव्वसेवं काऊण जक्खिणी साहणत्थं मंतकप्पो, त्ति चंडियाए बलिदाणत्थं वहूवरं मारेउमारद्धं । एय णिमित्तं चेव महासाहसो 'उत्तरसाहगो तुम' ति काऊण बहुरूविणी-विज्जाबलेण पुरिसित्थिकरजुयलदसणमिसेण वा मोहिऊण तुममिहाणीओ। मुक्कं वहूवरं। ठिओ ताव एस वइयरो, संपयं तहा करेसु जहा ते समागमो विहलो ण भवति ।" ततो ईसि हसिऊण कयंजलिणा भणियं कुमारेण--"भणसु संपयं जं मए पओयणं" तओ मायाबहुलयाए' भणियमकालमच्चुणा--"भद्द ! आणेसु अवखयमडयं जेण ते विहेमि उत्तमलाभ। ततो "जं भयवं! आणवेइ"ति भणंतो गओ गुणचंदो। आणियं पासयं छेत्तूण चोरमडयं । समप्पियं कावालियस्स। ततो गया दोवि मडयं घेत्तूण चीयानलसमीवमालिहियं मंडलं। ठवियं तत्थ मडयं । उप्पाडिओ गुग्गुलो। समप्पियं से तिक्खमंडलग्गं । तओ भणिओ कावालिएण गुणचंदो-“भो महासत्त ! नियरुहिरेण पमक्खेसु मडयस चलणे । तओ वियारिऊण ऊरूकड्ढियं रुहिरं । आढत्ता से चलणा पमक्खओ। एत्थंतरम्मि आढत्तं कावालिएण झाणं। परावत्तिओ मंतो। तओ सप्फुरियाए मंतस्स उम्मीलियं लोयणजुयलं मडएण पचलियं मणायं । तओ जाया गुणचंदस्स आसंका। पुणो वि हसियं बीभच्छं। एत्थंतरम्मि खुहिओ गुणचंदो । ततो तहाविहभवियन्वयाणिओगेण सुमरिओ सो महामंतो। ततो णिवडियं मडयं गाढयरं समाढत्तं झाणं कावालिएण। पुणो वि विमुक्को अट्टहासं समुक्खयकराल-करवालं समुच्छलियं गयणंगणाभोए मडयं । एत्थंतरम्मि लद्धपच्चएण परावत्तिओ दुईयवारं पि सो महानंतो कुमारेण । तओ छिण्णमूलो विव महादुम्मो निवडिओ मडयदेहो। तओ पुच्छिओ कावालिए गुणचंदकुमारो-"भद्द ! कि पि मंतं वियाणसि ?" तेण भणियं-भगवं! न अम्ह कुले मंतणाम पि वियाणिज्जइ । तओ विष्फूरिया मरिसरतंतलोयणजयलेण समाढत्तं गरुयर' झाणं । तओ विमुक्क-अट्टहासावूरियगयणंगणो विप्फुरियकरालमंडलग्गो समुप्पइओ तमालदलसामलं गयणंगणं सो मडयदेहो । तत्थ य सुचिरं भमिऊण कुमारसक्कमिउमचयंतेण समाहतो सो चेव कावालिओ मडयदेहेण । जातो सुवण्णपुरिसो। ततो गहिऊण खंडमेगं सुवण्णपुरिसाओ सेसं गड्डाए संगोविऊण सावसेसाए सव्वरीए समागओ गुणचंदकुमारो मढं । साहिओ जहट्टिओ णियवइयरो सुगुत्तस्स । ठिया तत्थेव कइवयदिणाणि । अण्णम्मि दिणे रयणीए णिययमायरं रुयमाणी दट्र ण उदिओ कुमारो । विम्हियहियएण पुच्छिया-"अम्मो!. कत्तो तुम समागया? किं कारणं किं वा सदुक्खरोविज्जइ ?" तीए भणियं-"वच्छ ! वंतरतइय-निकायातो समागया। पिउपरिभूयं देसंतरपत्थियं एगागिणं तुमं दठ्ठणं सदुक्खं रोएमि । अहो ! जहन्नत्तणं ते पिउणो, जो सवक्किजणणी वयणेण बालस्स विणीयस्स अदिट्ठदोसस्स तुज्झ परम्मुहो जाओ। ता न तए मह वयणमंतरेण पत्तो पयं पि गंतव्वं'ति पयंपिऊण अदंसणं गया। मारिया गंतूण ससुयनियसवक्की उवालद्धो राया-“अहो! ते विवेओ, अहो ! ते वियार १ याए अकालमच्चुणा भणियं प्रा० । २ गया मडयं पा० । ३. महादूमो जे० । ४. गरुयतरं पा० । ५. गयणो जे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy