SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०० जुगाइजिणिद-चरियं गहभूयरोग-तक्कर-कुसउण-दुस्सुमिण' डाइणि-भएहिं । जलणाहि-सत्तु-करिवर-मयिंद-भयदुण्णिमित्तेहिं ॥८९९।। सुमिणम्मि वि न हु छिप्पइ पुरिसो दुरिएहिं एवमाईहिं । जो सुमरइ भावजुओ सुंदर इणमो महामंतं ।।९००।। सिझंति जक्खिणीतो विज्जा सिद्धा वि पणयमणिमउडा । आणानिद्देसपरा वसम्मि वस॒ति पुरिसस्स ॥९०१॥ निहिणो वि इंतिगेहं जसपब्भारो वि धवलइदियंतं । रिउणो वि होंति मित्ता हियइच्छिययं पिउवणमइ ॥९०२।। संदाणिया व कित्ती गुणपन्भारेण भमइ तेलोक्कं । सुयनाणं पिव वड्ढइ दव्वं देंतस्स वि नरस्स ।।९०३।। सुरविलया वि सुपुरिसवसम्मि वटंति पंकयमहीओ । सग्गो वि निरुवसग्गो मोक्खो विह तस्स नो दूरे ॥९०४।। तं नत्थि जं न सिज्झइ सयले भुवणम्मि तस्स पुरिसस्स । हिययम्मि जस्स णिवसइ सुंदर एसो महामंतो।।९०५।। तं जहा--"ओं नमो अरिहंताणमित्यादि ।" ततो सूरिणो वयणं णिसामिऊण भत्ति-बहुमाणपुरस्सरं गहितो दोहि वि सो मंतो। ततो तं घेत्तण णगरमणुपविट्ठो भुत्तभोयणा दिणं गमिऊण दिणयरे णगराओ णिग्गंतूण पसुत्ता नयर बाहिरमढे । णुवण्णा कप्पडियाण मज्झे पसुत्तेसु कप्पडिएसु छित्तो कुमारो पायतले केण वि । ससंभंतो उद्वितो, पेच्छइ करजुयलं ततो चितिउमारद्धो--"हंता! दाहिण करो खग्गरयणालंकिओ पुरिसस्सेव लक्खीयति वामो पुण पंचवण्णरयणचिंचइयसुवण्णचूडयचच्चिक्किओ णित्तलामला मलयप्पमाणा मुत्ताहारविराइओ' इत्थियाए इव संभाविज्जइ' को एत्थ परमत्थो? त्ति चितयंतो चलिओ तयभिमुहो गुणचंदकुमारो। करजुयलं पि किंचि पच्छाहुत्तं गयं जहा जहा तयभिमुहं कुमारो अभिसरइ तहा तहा सणगोयरगयं करजयलं पि गच्छइ । एवं तेण ताव नीओ जाव दिट्टो जलंतो हुयासणो। न दीसइ करजुयलं । ततो विलक्खवयणो चलिओ जलणाभिमुहं । थेवंतरं गएण दिट्ठ मसाणं । तं च केरिसं-जलंतजलणजालावली पउरं, परपयलंतवेयालावली, विमुक्क-घोर-पोक्कार-महासद्द-विलुप्पमाडिंभसहस्सं, डिंभसहस्सा-रसंत-सूइज्जमाणरेवइकुलं, रेवइकुल-विइज्जंतणाणाविहमहु-मंसोवयार, महु-मंसोवयरिज्जमाणबीभच्छ-महादारुणभूयगणं, भूयगण-तुरिय-वेढिज्जमाणमहाचीइयं, चीइजलंतजलणदोविज्जंतवसादीवयं, दीवय-सिहासरिस-णयणभयणिविट्ठ-तुविभाइज्जमाणमहारुहिरं,६ रुहिरभरंतकवाल . कावालिय-पयट्टमहापाणं, पाणपरितुदकिलिकिलंतमहापेयगणं'त्ति अविय-- जलंतचीइभीसणं भमंतजोइ-दारुणं, विलुप्पमाणवालयं वियंभमाणसावयं ।। भमंतभूयसंकुलं रसंतसावयाउलं, लभंतमाइसत्थयं पणच्चमाणसव्वयं ॥ छिज्जंतमंससत्थयं रूंडंतमडयमत्थयं । सुव्वंतपूर्याणस्सणं जमपुरं व भीसणं ।।९०६।। अविय-- दूसहजलंतजलणावलीए डझंतसवसयसहस्सं । सूलारोवियणरसत्थभीसणं जमपूरिसरिच्छं॥९०७।। हा हत्ति ! हसियगज्जिय हं हं हल-बहलगुंदलुद्दामं । हण-भिण्ण-छिण्ण-मारिय सुव्वंतासेसभीमरवं ॥९०८।। किलिकिलिकिलितवेयालडाइणी णच्चमाणभूयगणं । सवसयसहस्ससंकुलपरितुटुभमंतगोमाउं ॥९०९।। खंडाखंडविभत्तोमयदेहो जत्थ कीरइ सिवाहिं । कामि व्व जोवणत्थो अव्वो वरतरुणि जुवईहिं ॥९१०।। गायइ डाइणिसत्थो, वेयालो रसइ णच्चइ तिसूली । भल्लकी पुक्कारइ चियानलो जलइ बीभच्छो ।।९११।। जममंदिरं व भीमं अवसाणं पिव१समत्थलोयस्स । पेयवणं संपत्तो गुणचंदो विम्हयावण्णो ॥९१२।। तओ तत्थ परिभमंतेण दिट्ठ मसाणमज्झट्ठियं रत्तचंदणालिहियमंडलं ईसाणकोणे रत्तालिहियचंडिया-पायपुरओ, रत्तचंदणविलित्तगत्तं २ रत्तकणवीरमालोमालियं, भयवेविरगत्तं वहूवरं; तयणुदिट्ठो अच्चुब्भडवियडजडामउडभासुरो, खंधासत्तभीसणखटुंगो, गिट्ठरकरताडियडमरुयारावा पूरियगयणंगणो, वामकरट्ठियनर-रुहिरावुण्णकवालदिन्नदिट्ठिओ, गहियकरालकरवालो, वहूवरमारणुज्जुओ, अकालमच्चू णाम कावालिओ। ततो मरणभयभीएण 'अमाणुसा पुहइ'त्ति पयंपियं १. दुस्सिमिण जे० । २ णिवडइ पा० । ३ तलामलय० पा० । ४ णा सुत्ताहारवि० पा० । ५ संभाविज्जति पा०।। ६. र तरंत जे० । ७. रमंत जे० । ८. छिज्जंतमाण सत्थयं पा० । ९. तरुण जु० जे० । १०. भुक्कायइ जे० । ११. सव्व लो० जे० । १२. रत्तचंदण जे० । २३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy