SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सुदरसेट्ठिकहा दिट्ठो भरुयच्छमागच्छंतेण सुवित्तणाइत्तगेण । संजायकारुण्णण णियपोयमारोविऊण उत्तारिओ भरुयच्छे । णिप्फलववसाओ दव्व-भाव-धणरिक्को सणगरमागओ। दिट्ठो विसण्णो' नियमाणुसेहिं पुच्छिओ वुत्तंतं । तेण वि साहिओ जहट्टिओ णिययवइयरो । जणणि-जणएहि भणियं--"वच्छ ! सव्वं विढत्तमम्हेहिं जं तुम पाणे२ धरंतो समागओ। एवं भणिऊण णिययवइयरो । जणणि-जणएहिं भणियं--"वच्छ ! सव्वं विढत्तमम्हेहिं जं तुमं पाणे धरंतो समागओ । एवं भणिऊण संभूसिओ णंदणो, विमणदुम्मणो कालं गमेइ । इओ य अणुकूल-विहिवस-विढत्तभूरिदविणसंचओ खेमेण सणनरगमागओ चंदणो । णिग्गया अम्मो गयाए इयाए सुहिसयणा । पयट्टाणि अहमहमियाए मंगलमुहलाणि सयलपुरपाउलाणि पत्ता वेउग्गारमुहलियदिसामुहा माहणा । तओ पढंतेसु माहणेसु, गायंतेसु गायणेसु, णच्चंतेसु नच्चणेसु, जयजयारावभरियभवणोदरेसु मागहेसु सुइ-सुह-मंगलाणि गायंतियासु अविहव-रमणीस्, णमंतो णमणिज्जो' वदंतो वंदणिज्जो प्रयतो पूयणिज्जो संभासितो संभासणिज्जो, दितो दीणाणाह किविण-वणीमगाइण महादाणं, घर-दुवार-णिबद्धवंदणमालं, उभयपासविणिवेसियमंगल-कलसं पविट्ठो णियमंदिरं चंदणो । सम्माणिऊण तंबोलाइणा विसज्जिओ णगरलोगा । समहियदाणाणंदियमाणसाणि पेसियाणि पाउलाणि, जं मग्गियं दाऊण विमुक्का मग्गणा । ठाणे कयाणि भंडाणि । संतोसिऊण पेसिया भिच्चवग्गा । बीयदिणे विमणदुम्मणो समागओ णंदणो । दावियमासणं सुहनिसण्णो पुच्छिओ चंदणेण नंदणो “वयंस ! अम्ह वि परोक्खे किमणुभूयं भवता?" णंदणेण वि अगोवयंतेण सव्वं जहट्रियं साहियं णिय चरियं । चंदणेण भणियंवयंस ! संसार-समावण्णगाणं जीवाणं सया समासण्णवत्तिणीओ संपयविवयाओ, परमेगमसंगयं कयं वयंसएण जं गुरुपुरओ गहेऊण थूलादत्तादाणविरती विराहिया। बीयं पुण सो सम्मद्दिट्ठी मुद्धसिट्ठी वंचिओ। एवं सुणिय अदिण्णपडिवयणो अहोमहो ठिओ णंदणो । परिवडियपरिणामोत्ति कलिऊण उवेक्खिओ चंदणेण । दाऊण तंबोलं विसज्जिओ। जायाविभिण्णचित्तया । चंदणो वि गहिऊण पाहुडं गओ रायसमीवं । ढोइयं पाहडं । संभासिओ राइणा । भणिओ य"चंदण! भण जं ते पियं करेमि ।" चंदणण भणियं-"महाराय ! अदिणाणि अमाघाओ घोसेयव्वो।" पडिवणं राइणा । भणिओ दंडवासिओ--"अरे ! डिडिमेण घोसावेह अदिणाणि "जो मारि करिस्सइ सो महादंडेण दंडेयव्वो।" तवेह कयं दंडवासिएण। चंदणेण वि पारद्धा जिणाययणेसु अद्राहिया महिमा। दिज्जइ घायगाण णिव्वाहमेत्तं दविणजायं, करेइ अप्पणा तवविसेसं, परिहरेइ अभं, देइ दीणाईण अणुकंपादाणं, पूएइ समणसंघ, सक्कारेइ साहम्मिय-जणं । एवं महाविभूईए अट्टाहिया महिमं काऊण विसज्जियासेससुहि-सयण-वग्गो । जहाठाणविणिउत्तणिययधणो, अप्पारंभपरिग्गहो, जहागहियदेसविरति-परिपालणापरायणो, पज्जते कयाणसणो, समाहिमरणेण मरिऊण अच्चुयकप्पे सुरवरो जाओ । णंदणो पुण महाकिलेस-संपाइय-पाणवित्ती रुद्दज्झाणेण मरिऊण तच्चपुढवीए मज्झिमाऊ णेरइओ जाओ । ता निन्नामिए ! थूलादत्तादाण-विरइसमाराहणा गुणकारी जहा चंदणस्स । विराहणा दुहकरा जहा णंदणस्स संपइ परदारविरइ विराहणाराहणाफलं भण्णतिसुन्दरसेट्टिकहा अत्थि इहेव जंबुद्दीवे द्दीवे भारहे वासे णियसमिद्धीए विजियपुराणपुराणि जयंती नाम नयरी। तत्थ णं सयल जणसेहरो जयसेहरो णाम राया । जिणसासणविमलमई विमलमई णाम अमच्चो । चउराणणो व्व वेयवियारणचउरमई चउरमई णाम पुरोहिओ । परमसम्मविट्ठी सयलजणधणावहो धणावहो णाम णयरसेट्ठी । गुरुमूलपडिवण्णपरदारविरतिविराइया कालं गमेइ ।। इओ य तीए चेव णयरीए धणवई सिट्ठी, धणसिरी से भारिया, सुंदरो से पुत्तो । रूव-सोहग्गाइगुणगणेहिं जयस्स वि सुंदरी जयसुंदरी णाम सुंदरपरिणी । अन्नोन्नसिणेहतंतु-संदाणियाण जिणपूयाइसमायरण-पवित्तमाणसाण वच्चइ कालो । अण्णया मरण-पज्जवसाणयाए जीवलोगस्स सुमरणसेसो जातो धणवई । सुहि-सयण-वग्गेहि कतो घर१. विसण्णमणेहिं पा० । २. म जियं धरं पा० । ३. णिज्जे पा० । ४. णिज्जे पा० । ५. ०णिज्जे पा० । ६. पाहाण कि० पा०। ७. णियघरं चं० पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy