SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जुगाइजिणिद- परियं ..तओ लोगा गया निय नियघरेसु । अण्णम्मि दिणे मिलिऊण लोगेण निरूविया भूमी । समागया उड्डा, समप्पिया विभागेण ताण भूभागा। पारद्धं पसत्थवासरे कम्म। नाइचिरेण निव्वाणमवगयं महातडागं पालि-पेरंतेसु समारोविया अस्सत्थाइ महामहीरुहा । वासारत्ते भरियं जलस्स, मिलिया मल्लगणा, भरियभोयणनिमित्तं दवाविओ नगरमज्झे पडहओ। सुणाविया सव्वे वि नागरया-'जहा भो ! सव्वेहि सकुडुबेहि तलाय-पालीए भोत्तव्वं चउपएण वि तलायपरिपेरंतेसु गवण्हिया चरेयव्वा।' तहेव कयं लोहि नागओ अरिहमित्तो। सिरिहरेण भणियं-'अरिहमित्तवाणियगो कि नागओ?' मल्लगणेहि "बला वि हक्करिओ अलद्धविरुद्धण भणिओ सिरिहरेण-"अरे! पुण्णपरम्मह ! समुदायधम्ममइक्कमंतस्स केरिसं ते धम्मवियारकोसल्लं? किमेत्तिओ लोगो अयाणओ?" अरिहमित्तण भणियं-'कि मह जण ?' तओ ते विवयंते दट्टण भणियं मल्लगणसामिणा अरिहमित्तस्स-'अवस्सं ते अज्ज एत्थ सकुडुबेण भोत्तव्वं, विभागा गयं च दविणं दायव्वं समुदायधम्मो एस।' 'न अन्ना गइ ति मन्त्रमाणेण तहिं चैव भत्तं विभागागयं च दविणं दिण्णं अरिहमितेणं। एवं गणाभिओगेण दितस्म भुजंतस्स य न सम्मत्तमइलणा, 'गणाभिओगि'त्ति भणियं'। संपयं बलाभिओगो भण्णइ । तत्थ उदाहरणं-- अरिहदत्तसावयकहा वच्छाविसए कुसुमसुंदरो नाम गामो। तस्स णं गाउयंतरिओ मग्गासन्नो महइ महालओ वडपायवो । तस्स हेट्ट। महप्पमाणो अइलंबोयरो सुसिरमज्झो मट्टियामओ अग्गिणा पक्को पिट्रिपइट्रिया लक्ख-विवरो सपाडिहेरो जंभलो नाम जक्खो परिवसइ। अण्णया गामपहाणेहिं मिलिऊण को जक्खस्स अइबलो नाम देवच्चगो। भणिओ य लोगेण'जमेत्थ तए कयं तं तहा कयं चेव एस ते वरो' पडिवण्णमणेण । वच्चंति वासरा । अण्णया कुसुमसुंदर-गामवत्थव्वएण पयावइमयहरेण बहुलपंकनामेण जंभलजक्खं पूयंतेण वियाणियं कह कह वि पिट्टिपएसे विवरं । विगप्पियमणेण नियमणे 'संति मे दोणारा' वीससहस्सा, ता पच्छण्णमेव घेत्तूण रयणीए जक्खोयरे निहाणं करेमि ।' तहेव कयं । विवरं ठइऊण भयवं ! गुज्झगसम्म रक्खेयव्वा दीणार'त्ति भणिऊण सघरमागओ । तम्मि चेव गामे परमसम्मदिट्टी अरिहदत्तो नाम सावओ परिवसइ। तस्स बहुलपंकेण सह परममित्तया। जन - अण्णम्मि दिणे भणिओ सो बहलपंकेण-'वयंस! नत्थि ते अकहणिज्ज' ति कलियपरमरहस्सं कि पि साहिज्जइ। जंभलजकावोयरे वीसदीणारसहस्सा मए निहाणीकया चिट्ठति, जइ कह वि अलक्खिओ मह मच्चू हवेज्जा ता मह पुत्ताण साहेज्ज। बहलपंको वि तिहि-पव्वणीसू जक्ख-पूया-छलेण गंतण निहाणं निरूवेइ। जक्खो वि दीणारे मच्छि ओ न स इ तस्स आगमणं। अग्णम्मि दिणे मारिउकामेण जखेण भणिओ रयणीए पयावइ अरे! सुत्तो जागरेसि वा?" तेण भणियं-"भयवं! सुत्तजागरो चिट्ठामि।" जक्खेण भणियं-'जइ एवं तो सावहाणो सुणसु-'जे तए ममोयरे पक्खित्ता दोणारा ते मह महाभारं करिति'त्ति कलिय इओ दसजोयणतरियाए सयसिहरपव्वयनियंबसंठियाए पुरओ पइट्टियमहावडलंछियाए उत्तराभिमुहाए महागुहाए मए पक्खित्ता, जई दीण रेहि पओयणं ता तत्थ गंतव्वं'त्ति भणिय गओ गुज्झगो। प्यावई वि संकियमाणसो असाहिऊण घर-माणसाण एगागी चेव गओ सयसिहरपव्वयं । दिवा गंतूण साहिनाण निरूविया गुहा गओ रयणोए, दीणारगहणट्ठा गुहाए पविसंतो चेव गहिओ पंचाणणेण । पाविओ पंचत्तं । सुया. वि कहिं 'ताओ'त्ति गवेसिउमारद्धा न लद्धा कत्थ वि पउत्ती। कयाणि मयकिच्चाणि कयवयदिणेहिं विगयसोया घरकज्जाणि चितिउमारद्धा । वच्चइ कालो । कलहं ति ताण घरिणीओ जायड चित्तखंडणा । भणिओ तेहिं अरिहदत्तो"तुमं तायस्स वीयमिव हिययं अम्हाण वि तायतुल्लो, ता तहा करेस जहा सुहेण णे निव्वेडो१० भवइ । तेण वि मिलियाण १. गणेहि भणियं बला पा० । २.. मेत्तिओ जणो अपाणगो ? पा० ।३.. भयं पा० । मज्झो अगि पा० । ४. पक्को मट्टियामओं पइ प० । ५. दाणाराण. बोस पा० । ६. साहेसु पा०। ७. छलेण दिणारे निरू पा० । ८. हे ते महाभा पा० । ९. पक्खि पा०।१०. हेण निव्वाहो हवद पा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy