SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ गंधारकहा कयाइ कि पि तस्स वि वियरइ न उण अरिहमित्तसावओ। वहइ तं पइ पओसं सिरिहरो। अण्णया एगम्मि। धम्ममहसवे मिलिओ सदो वि नगरलोओ। पारद्धा सिरिहरेण पोत्थय-वाइया। पसंसियं सव्वदाणेसु जलदाणं। तद्यथा जलेभ्यो जायते सस्यं सस्येभ्यो निर्वताः प्रजाः। प्रजाभ्यो जायते धर्मो धर्ममूलं जलं ततः ॥७०१।। पानीयात्तृणसंभूतिस्तेन गोवर्ग निवृतिः । गोवर्गाच्च जनो लाति रसादिस्थिति हेतुकं ।।७०२॥ जलादि जलपर्यंतं मध्ये च जलपूर्वकं। भोजनं भोजनान्ते च जलं धर्माय कथ्यते ॥७०३।। शौचाशौचविभागो हि विना वारि न विद्यते । वरेण्यं वारिणस्तेन नान्यज्जगति विद्यते ॥७०४॥ स्वजीवपरजीवानां वायुपष्टंभकारणं' । मरौं मरुस्थलग्रामे गंधारोऽत्र निदर्शनम् ॥७०५॥ . लोएहि भणियं-'सिरिहर! को एस गंधारो!" तेण भणियं-सुणेह।' गंधारकहा अत्थि मरुमंडले मरुत्थलो नाम गामो। तत्थ णं गंधारो नाम पसुवालो परिवसइ। सो पुण पयईए चेव भद्दगो दाणरुई य । अण्णया गिम्हयाले अयवडं गहाय महाडविमणुपविट्ठो । इओ तओ परियडंतस्स जाया दोवाहरी । गिम्हण्हपरिताविओ' पविरलच्छायस्स मग्गासनकरीरतरुणो तले निविट्ठो एगेणं अच्चंतपिवासा परिसुसिय-कंठोठेण, मुच्छावसविलंबण, विगयजीवियासेण, कह कह वि विणिस्सरंतावत्तवयणेण, पहिएण जलभरियदीयडपरिगयं गंधारं दळूण वद्धो तेण अंजली। पसुवालेण चिंतियं-'अहो! संकडमावडियं, जइ एयं पाएमि तो मह मरणं, अह न पाएमि तो अब्भत्थणा भंगकरणं, ता कि पवज्जामि अहवा भवे भवे सुलहा पाणा-पाणिणं दुलहं परोवयारकरणं "त्ति मन्नमाणेण पाईओ पहिओ , निद्रियं जलं। पहिएण भणियं-'महाभाग ! तुह संतिया मे पाणा ता जइ कह वि भवियव्वयानियोगेण विस्सउरे गंतव्वं भे भवइ विस्संभरभवणं पुच्छिऊण पविसियव्वं ।” पसुवालेण भणियं-एवं करिस्सामि त्ति । भदं ते भवउ'त्ति भणिऊग गओ पहिओ, पत्तो मरुत्थलगाम । पसुवालेण वि समाहूयं अयवडं, चलिओ स गामाभिमुह जावज्जवि थेवंतरं न गच्छइ तावल्लया यव-पिवासाहिं पीडिओ छोटूण समिपायवकोढरे सिरं, ठिओ खणमेगं, पच्छा मुक्को पाणेहिं । पओसे अयवडं नागयं' ति गवेसणत्थं निग्गया सयणाइओ। तओ निरूवयंतेहिं दिट्ठो विमुक्कजीविओ। आणेऊणगाम सक्कारिओ। विस्संभरेण वि मुणियवइयरेण गंधारसक्कारट्टाणे कारियं नियदीणारेहि देउलं गंधारपडिमा य, तयग्गओ' महातलायं च खाणियं । ततो 'अहो मे जहण्णत्तणं! जेण परपाणेहिं नियपाणा रक्खिया, ता करेमि कि पि वयविसेसं जेण तस्स वि महाणुभावस्स उवयरियं भवइ।' एवं महया निव्वेएण पडिवण्णो तावसवयं । पढमदिणे चेव भासियमणेण'जमहं कि पि कुसलं करेमि तस्सह्र मे पाणदायगस्स 'भणियमारद्धो दुक्करं तवं तविउं। मरणकाले जइ फलमिमस्स तवविसेसस्स विज्जइ ताहं तस्स निक्कारणबंधुणो परमोवयारिस्स जम्मतरे वि पच्चुवयारकारगो हविज्ज' त्ति कयनियाणो मरिऊण वाणमंतरो देवो जाओ। पसुवालो वि पयप्पयाणसमावज्जियपुण्णेण पगइ-दाण-रसियत्तणेण य मरिऊण समुप्पन्नो कणयपुरे कणयसेहरो नाम राया। पसाहियासेसमहीमंडलो रज्जमणुपालेइ। अण्णम्मि दिणे वासभवणे रयणीए पल्लंकनिवण्णो गहियवरवत्थाहरणविलेवणं पुरिसं पासेइ । असंभंतेण पुच्छिो राइणा-'भद्द ! को तुम? तेण भणियं-'महाराय ! तुम्ह सत्तू-मित्तो य । रन्ना भणियं-कहमेयमवरोप्परविरुद्धं दुगं ! पूरिसेण भणियं-'जेण पुव्वभवे तुह पाणेहिं नियपाणा रक्खिया तेण सत्तू, जेण पुण संपयं पियं'• काउमिच्छामि तेण मित्तों ति। साहिओ सव्वो वि पुव्व-भव-वइयरो। राइणा भणियं-"भवं चेव वियाणइ ।" तओ पणयपुव्वं समप्पियं तेण वत्थाहरणाइयं । एवं निच्चं पि वत्थाइणा उवयरतेण तेण राइणो जणिया परमपीई। सिरिहरेण भणियं-“एवं महाफलं जल-दाणं तं पुण जलं निराहारं कहि चिट्ठउ तो जइ भे रोयइ तो सयलजणसाहारणं महातडागं कारेह ।"१२ तहेव पडिवण्णं नगरलोएण । १. वायुपिण्वभकारणं जे० । २ परिभाविओ जे । ३. कंबोद्रेण पा०। ४. समाहयं पा० । ५. अभिमहो जा पा० । ६. णमेतं जे० । ७.५ तस्सग्ग पा० । ८. ऊण देवो जे० । ९. य पत्थो १०. पियं पकाउ पा० । ११. कह चिट्ठउ पा० । १२ करेह पा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy