SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ૬૪ ता भद्दे ! सम्मत्तविराहणा एवं दुहावहा । संयं सम्मतस्सेव अववाया । ते य पुण छस्चेव । तेसु पढमो 'अन्नत्थ रायाभिओगणं' ति रायाभिओगं मोत्तूर्ण नो nous अण्णउत्थियदेवयाईण' वंदण- पूयणाइ । रायाभिओगेण पुण कुणंतस्स वि न सम्मत्तं मइलिज्जइ । जहा कत्तियसेट्ठिस्स । एत्थ उदाहरणं । कतियसेट्ठि उदाहरणं- हत्थिणाउर' नाम नयरं । जियसत्तू नाम राया । कत्तिओ नाम' नगरसेट्ठी । णेगमट्ठ- सहस्स पढमा सणिओ, सलपगईण बहुसु कज्जेसु कारणेसु य, आपुच्छणिज्जो पडिपुच्छणिज्जो, अहिगयजीवाजीवो, उवलद्धपुरण पावो, किरियासवसंवर- निज्जर-बंध - मोक्ख- कुसलो, ऊसियफलिहो, अवंगुयदुवारो, चियत्तंतेउरपरघरं पवेसो, निग्गंथे पावयणे गहियट्ठो, पुच्छियट्ठो, विणिच्छियट्ठो, अट्ठि -मिज-पेमाणुरागरतो असहिज्जो देवासुर- किन्नर-महोरगाईहि देवगणेहि निग्गंथाओ पावणाओ चालित्तए वा खोभित्तए वा अयमाउसो निग्गंथे पावयणे अट्ठे, सेसे अणट्ठे । समणे-निग्गंथे फासुएहिं एसणिजेहि, असण-पान-खाइम साइमेहि, वत्थ-पडिग्गह- कंबल रओहरणेहि, पीढ-फलग-सेज्जा-संथार एहिं पडिला भेमाणो पडिलामा विहर। अट्ठमि चउसि उद्दिट्ट पुण्णमा सिणीसु पडिपुण्णं पोसहं अणु गलेमाणो अणुपालेमाणो कालं गमेइ । जुगाइ-जिदि-चरियं इओ यतमि चैव यरे पिंगलो नाम परिव्वायगो । मासं मासेण खमइ, तं सव्वो जणो आढाइ, कत्तियसेट्ठी arers । सो से ओसमावहइ । छिद्दाणि य मग्गेइ न लहइ । अन्नया पारणए राया निमंतेइ, सो नेच्छड, राया आउट्टो, पुणो- पुणो भइ | पिंगलो पडिभणइ – “जइ नवरि मम कत्तिओ परिवेसेइ तो जेमेमि, न अन्नहा । “राया भणड़ – “एवं करेमि ।" सो मम आणाकारी । तओ राया कत्तियसेट्ठिणो घरं गओ । कत्तिओ वि अब्भुट्ठितो भणइ - - ' सामि ! किमागमण ओवणं, संदिसह जमम्हेहि कायव्वं ?" राया भणइ -- "पिंगल परिव्वायगो भए निमंतिओ । सो न तुमं वज्जिय अण्णस्स हत्येण भुंजइ । अओ तस्स परिवेसेहि।” कत्तियसेट्ठी भणइ -- "महाराय ! न अम्ह एयं वट्टइ' काउं, परं तुम्ह विसएव सामि ! जं भणह तं काहामि । " । चितियं च 'जइ पग्वइओ होंतो तो न एवं हुतयं ।' पच्छा परिवेसिओ सो य परिव्वायगो भुंजइ । अंतरंतरा अंगुलीए तज्जेइ । सणियं सणियं भणइ -- "कहि तेसु सावगत्तणं गयं ?" कत्तिओ वि भुत्ते परिव्वायगे नियधरं गंतूण सुपत्तविणिउत्तनियधणो, दाऊण दीणाणाहाण दाणं, काऊण पवयण- पभावणं, निवेसिऊण नियपए जेतं, गमअट्ठोत्तरसहस्सपरिवारो, महया निव्वेएण मुणिसुव्वयसामिसगासे पव्वइओ । अहिज्जियाणि बारसंगाणि, गहिया दुविहसिक्खा, जाओ गीयत्थो, पालिओ बारसवासाणि' समणपरियाओ, काऊण संलेहणं, मासिएणं भत्तेणं समाहिणा मरिऊण सोहम्मे कप्पे सक्को" जाओ । सो वि परिव्वायगो परिपालिऊण निययाजयं तेणाभिओगिय-कम्मुणा मरिऊण सोहम्मे कप्पे सक्क-वाहणो एरावणो जाओ । सक्कं पासिऊण विभंगेण पलाणो । सक्को वि बला गहेऊण विलग्गो । तओ तेण दो सीसाणि कयाणि, सक्को वि दो जाया । एवं तिण्णि चत्तारि जावयाणि रुवाणि सो करेइ सक्को वि तेत्तियाणि विउव्वइ । ताहे सो नासिउमारो। सक्केण वज्जेण आहओ, भयभीओ ठिओ पिट्ठि देइ सक्को समारुहइ । एवं रायाभिओगेणं देतो वि सम्मत्तं aises | केत्तिया एरिसा होहिति त्ति जे उपव्वइस्संति तम्हा न दायव्वं । गओ रायाभिओगो । संपयं गणाभिओगो भण्णइ । तत्थ दिट्ठतो । अरिहमित्तसावय कहा sa जंबुद्दीवे दीवे भारहे वासे गयणउरं नाम नगरं । तं पुण रम्न्नापसाएण मल्लाण दिण्णं, तम्मिय वसंति' अणेगे मल्लगणा । अरिहमित्तो सावओ सिरिहरो य माहणो । सो पुण सया वि पोत्थयवाइयाए जीवइ । सव्वो वि जणो को वि १ अन्न तित्थिय पा० २ तिथनागरं पा० ६ वरिसा पा० ७ सोहम्मे सक्का पा० । ८ Jain Education International ३ कत्तिओ नगर पा० ४ हिं पा० । ५. वहुए का० पा० । परि वसंति जे० । For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy