________________
जुगाइजिणिद-परिष"
एवं कयखेओ वत्थो तत्थेव राया। बीयदिणे चलिओ पुवा हुत्तो पत्तो नगर मेगं । आवासिओ वडपायवतले दिद्रा रयणावली पओयणागयसोमदेवसत्थवाहपुरिसेहिं । निज्झाइऊण सुइरं गया ते नियसत्यं । साहियं सोमदेवस्स जहा 'इओ समासन्नमेव वडहेढे निरूवमरूवं महिलारयणमम्हेहि दिह्र । (सं)जायाणुराएण भणियं सोमदेवेण-"जइ एवं तो तीसे समाणयणे तुब्भेहिं पयत्तो कायव्यो ।" पडिवण्णमणेहिं, समागया रयणी । गहियासि-खेडओ ठिओ राया जागरमाणो । सुत्ता देवी सह सुएहिं । समइक्कंता जामिणीए तिणि जामा उट्ठिया । देवी भणिओ राया--"अज्जउत्त! संपयं जामावसेसा जामिणी, खेइया तुब्भे दीहद्धागेण दीहजागरणेण य, ता सुयह खणमेत्तं, अहं जग्गामि ।" सुत्तो राया ।
रयणावली वि सरीरचितानिमित्तं गया थेवंतरं । अंतरं गवेसमाणेहिं पत्ता सोमदेवसत्थवाहपुरिसेहिं ।" "हा अज्जउत्त! हा अज्जउत्त!" त्ति पलवमाणी निया तेहिं, समप्पिया सोमदेवस्स । सम्माणिऊण विसज्जिया पुरिसा। तक्खणा चेव दिण्णं पयाणयं । सोवयारं महुरवयणेहि भणिया रयणावली-“जहा पडिवज्जाहि मम महिलतणं ।" तीए भणियं-"बंभचेरवयं मह कइ वि दिणाणि, पडिपुण्णाभिग्गहा जं भणह तं करेमि । इओ य गाहासुंदरो राया रयणी
गमे पडिबद्धो । न पेच्छइ रयणावलि । तओ सविम्हओ चितिउमाढत्तो--हंत! किमेयं? एवमवि कयत्थिऊण अज्ज वि न कयत्थो विही, सव्वहा नमो चिताइक्कंतकारिणो विहिविलसियस्स ।" समंतओ काऊण गवेसणं अलबरयणावली वत्तंतो गहिऊण तणए चलिओ नराहिवो । गच्छंतस्स य समावडिया अगाहजलभरिया सरिया । एगसूयसहिओ गहिऊण तरंडं पत्तो परतीरे । बीयाणयणनिमित्तमागच्छंतो सतरंडो चेव हरिओ सरिया वेगेण तीरं, तओ तइय दिवसे कहकह वि पाविओ। रयणपुरं पइ वच्चंतो गंतुमचयंतो पविट्ठो नयरासन्ने रयणसुंदरुज्जाणे । नुवण्णो एगस्स सहयारतरुणो सीयलच्छायाए । छहाकरालिओ नट्टचेयणो व्व जाव चिट्टइ तावागया सु (उज्जल) नेवच्छा एगा इत्थिया । सलिल-सीयरेहि पवीइओ वत्थंचलेण,, लद्धचेयणो भणिओ--"महाभाग! भुंजसु इमं भोयणं ।" रन्ना भणियं--'का तुमं!' तीए भणियं--'लच्छी ।' रन्ना जंपियं-'अलं ते भोयगेण, तुम चेव सयलाणत्थपरंपरा निबंधणं परमइंदियालिणी विव विविहविडंबणा कारणं च ।' हसिऊण भगइ लच्छी--'एसाहाणो फुडी कओ तुमए-रूसइन नच्चणी नियभूयाण वाइत्तयं सवइ'
लच्छी न दाणदच्छी न चंचला चंचलाणि कम्माणि । ताणि य अप्पकयाइं रूसह तो अपणो चेव ॥६७८।। जह कोइ पामरो वा वऊण खेत्तम्मि कोहवे कडुए । फलकाले पुण मूढो सुयंधसाली विमग्गेइ ॥६७ ।। तह पुत्वभवे जीवो कम्मं काऊण संतरायं तु । फलकाले पुण जोयइ निरंतरायं निबुद्धीओ ॥६८०॥ देवो य दाणवो वा खयरो व्व नरो व्व रुट्ठतुट्ठो वा । कम्ममइक्कमिऊणं न देइ फलमहियमूणं वा ॥६८१।। जे इह हुंति सुपुरिसा वि वेइणो मुणियवत्थुपरमत्था । रूसंति ते सकम्माण न उण अन्नाण जीवाण ।।६८२।।
एयं जहट्ठियवयणं सोऊण भुत्तं राइणा । दाऊण तंबोलं असणं गया संपया । राया वि नुवण्णो पुणो वि सहयारछायाए (पसु)त्तो सव्वदिणं रयणि च । पभाए विबुद्धो कयगोसकिच्चो जाव चिट्ठइ तावागया गामाणुगामेण विहरमाणा चोद्दसपुव्वी, चउनाणोवगया, सीससंघसंपरिवडा, कणगरहाभिहाणा सूरिणो । समोसरिया रयणसुंदरुज्जाणे अहाफासुए पएसे । समागया वंदणवडियाए नयरलोया । गाहासुंदरो वि 'अहो कल्लाणमुवट्टियं ति मन्नमाणो समग्गओ, वंदिऊण सूरि-पय-पंकयं, निसन्नो समुचियभूभागे । कया भगवया संसारनिव्वेयजणणी धम्मदेसणा । परूविओ सम्मत्तमूलो खंताइदसविहो समग-धम्मो । तयणुसम्मत्तमूलो चेव दुवालसविहो सावगधम्मो । जहारिहं धम्मपडिवत्ति काऊण गया लोया । गाहासुंदरेण वि विसुद्ध-सद्धाए गुरुपुरओ कया सम्मत्तपडिवत्ती । लद्धावसरेण रहसि पुच्छिया सूरिणो-"भयवं! अज्ज मह रयणि चरमजामे सुत्त-जागरस्स केण वि पूरिसेण कणयमय-सीहासणे निवेसिऊण सहयार-मंजरी-फलदुगं च करयले दिण्णंतस्स कि फलं?" सूरिणा भणियं-"महाभाग ! जंकणयमय-सिंहासणे निवेसिओ तं तुह एत्थेव' नयरे
१. तुह इहेव न० पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org