________________
तिलकमञ्जरी निवर्त यत् । उपस्पृश्य च समानातधूपधूमवर्तिरुय॑ दूरं कर्पूरमृगनाभिसंभेदसंभृता. मोदेन नाणेन्द्रियानन्धिना चन्दनद्रवेणाग्रहस्तो गृहीत्वा च ताम्बूलमप्रतिकूलभाषिभिरशेवकलाशास्त्रकृतपरिचयैः परचितविद्भिः सुहृद्भिरनुगम्यमानो गन्धसलिलच्छटासेकशिशिरी
कृतसकलभित्तिक्षणामनुक्षणापतत्पवनपुजगुञ्जन्मणिगवानगुञ्जामपरादरम्यामावासहर्म्यशि5 खरप्रान्तवर्तिनी दन्तवलभिकामगच्छत् । तत्र च सितस्वच्छ मृदुदुकूलोत्तरच्छदमुदग्ररत्नप्रति
पादुकप्रतिष्ठमुभयपार्श्वविन्यरतचित्रसूत्रितनेत्रगण्डोपधानमध्यासितविशालमणिशिलावेदिकाङ्क विद्रुमदारुपर्यङ्कमधिशयानस्तत्कालसेवागतैर्गीतशास्त्रपरिज्ञानदूरारूढगर्वैर्गान्धर्विकोपाध्यायः सह वेणुवीणादिवाद्यविनोदेन दिनशेषमनयत् ॥
४०) अस्तशिखरपर्यस्तमण्डले च तरणावुत्तीर्य कृतसकलसान्ध्यकृत्यो विधाय 10 देवतासपर्यामागृहीतविकटशृङ्गारवेषो घटितपरिवेषैः सर्वतः परिवृतो धृतासिपट्टप्रभापटल
पोषितप्रदोषतिभिरैः शरीररक्षाविधावधिकृतैर्वीरपुरुषैभरदेशोपविष्टसोपायनानेकप्रधाननगरलोकम् , अनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गम् , अविरलप्रकीर्णपुष्पप्रकरम् , अखिललोकप्रार्थनीयसंगमाभिर्मर्त्यलोकलक्ष्मीभिरिव राजलक्ष्मी द्रष्टुमेकहेलयोपगताभिरनर्य
रत्नाभरणभूषिताङ्गयष्टिभिर्वारयोषानिरापूर्यमाणपर्यन्तं, क्वचित् सुखासीनसचिवपुत्रविचार्य15 माणनव्यकविनिवद्धकाव्यगुणदोषविभाग, क्वचिदाबद्धमण्डलीकवपश्चिकप्रपञ्च्यमानललित
पञ्चमग्रामरागं, क्वचिद्वाञ्छिताधिकारसेवकवारपरिवार्यमाणविकटवेत्रासनोपविष्टप्रधानसचिव, क्वचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवं, क्वचिच्चतुरपरिहासरञ्जितराजगणिकाकटाक्षकणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं, क्वचिदानरुष्टदुष्टप्रतीहारहठनिर्धार्यमाणरोपदष्टौष्ठवण्ठवातं, सर्वतश्च प्रकटिताहङ्कारैः परुषहुङ्कारवित्रासितजनैरुद्धतांस्तर्जय20 द्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयद्भिरूद्धस्थितानुपवेशयद्भिरनुपयुक्तान्निष्काशयद्भिरधि
कृतान् स्वकर्मसु व्यापारयदर्भिर्वावदूकान मूकव्रते धारयद्भिर्महाप्रतीहारैः कृतावेक्षणं, द्वारदेशादपक्रान्तसकलपनातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिराखण्डलच्छिन्नपिच्छै गिरिभिरिव शिखरदीप्यमानवनामिभिरितस्ततो निषण्णरेकैकानुचरकृतसाहायकैर्महादण्डनाय
कैरध्यासितमध्यमतिभूयस्तया च राजलोकस्य कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपम25 गच्छत् ॥
४१) तत्र च नृपतिदेवताराधनव्यतिकरेण चिरकाललब्धावसरमतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य प्रत्येकशः कारितप्रणाममुपनीतविविधोपायनकलाप द्वीपान्तरायातमवनीपतीनां प्रधानप्रणिधिलोकमवलोकनासनदानसंभाषणादिना यथोचित प्रयुक्तेनो
पचारेण पूजयित्वा स्थित्वा च क्षण विसर्जितास्थानलोकः स्तोकशुचिसमाचारपरिचारक30 परिवृतः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकज्जलस्निग्धनीलशिखा.
कलापेन दीपिकानिवहेन वेत्रधारीसमूहने च समकालमावेद्यमानवा शुद्धान्तमगच्छत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org