SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कविध पालकता पुराणवारुणीपानोत्सवम् । कुरु सफलानि रङ्गशालासु लासिकाजनस्य निजावलोकनेन लास्यलीलायितान्यपराण्यपि नियमग्रहणकालत्यकानि । चिन्तय निराकुलः सकलानि राजकार्याणि । अद्यैव तव मया व्यपनीतो नियमनिगडग्रन्थिबन्धः । इत्यभिघाय दत्त्वा च शंसितप्रभावमवतार्य करतलाद् बालारुणाभिधानं प्रधानरत्नाङ्गुलीयकमीपत्प्रचलितो5 तमाङ्गा कराञ्जलबन्धसमकालस्मितमुखी झगित्यदर्शनमगात् ॥ ३६ २९) गतायां च तस्यां सविषादविस्मयः स्थित्वा पार्थिवः क्षणं, कोणमेकमायतनस्याश्रित्य परिचारकैः पूर्वमेव प्रकल्पितं कुशतल्पमगात् । निषण्णस्य चास्य संजातपरमनिर्वृतेरतीतमनुष्यभावमिव देवभूयंगतमिव सर्वलोकविलक्षणतामापन्नमिवाणिमादिगुणाधिष्ठितमिव भुवनत्रयसृष्टिसंहारक्रियाक्षममिव देवताकृतबहुमानमात्मानं मन्यमानस्य, 10 क्षण शक्रावतारगमनमुत्प्रेक्षमाणस्य, क्षणं ज्वलनप्रभस्य रूपसंपदं निरूपयतः, क्षणमुत्सृष्टदिव्यताभिमानमधुराणि तदाभाषणवचांसि चिन्तयतः, क्षणमिन्द्रसदसि नाकिभिः प्रस्तुतामात्मगुणस्तुतिं हृदयेनावर्तयतः, क्षणं शक्रावतारायतनलब्धस्य मुक्ताफलहारस्य प्रभावमभुतं भावयतः, क्षणमात्मनः कण्ठच्छेदकर्मणि कठोराशयतां विमृशतः, क्षणमादरव्यापारितासेः स्वभुजदण्डस्य सर्वशक्तिविघातमकाण्ड एव जातमालोचयतः, क्षणमग्रतः सहसैव 15 दर्शितनिजदिव्यरूपां राजलक्ष्मीं ध्यायतः, क्षणं तस्याः प्रकटितप्रसादातिरेकस्पृहणीयानि श्रवणामृतस्यन्दीनि जन्मफलभूतानि जल्पितानि स्मरतो, विस्मयमयीव कौतुकमयीवाश्चर्यमयीव प्रमोदमयीव क्रीडामयीवोत्सवमयीव निरृतिमयीव धृतिमयीव हासमयीव सा विभावरी विराममभजत ॥ ३०) जातप्रभोद्भेदायां च पाकशासनककुभि शयनादुत्थितस्य निर्वर्तितनिरव20 शेषप्रभातावश्यक विवेरवस रोपस्थायिना स्वकर्म संपादयितुमाहतेन दृतिवारिभिर्वारिकजनेन विरजीकृत विविक्ततलायामविरलप्रसूनप्रकरभाजि देवतागृहप्राङ्गणवितर्दिकायामुपविष्टस्य नातिनिकटवर्तिना निर्वर्तितप्रातःसवनक्रियेण सद्यो जलक्षालनविमलनिमलनिरायामक्षौमधरण तापविष्टेन विशिष्टाप्त परिचारकगणेनोपास्यमानस्यास्य दर्शनार्थिनः सकलदर्शनार्थ परिभावनालब्धबुद्धिप्रकर्षा महर्षयः श्रोत्रिया: प्रधानमन्त्रिणोऽमात्यवृद्धा मूर्धाभिषि25 क्तनृपतयो महासामन्ता ज्ञातयः सुहृदः समग्रनगरलोकाग्रेसराश्च पौराः समाजग्मुः । प्रतीहारसूचिताश्च प्रविश्य यथोचितकृत प्रणामाः परिजनविश्राणितेषु यथास्वमासनेषूपाविशन् । क्षणमात्रनिभृतैश्च तैरपूर्ववदनच्छायावलोकनोल्लसितचित्तवृत्तिभिर्देवताप्रसादविषये कृतप्रश्नः शक्रावतारगमनपुरःसरं राजलक्ष्मीस्वस्थानगमनपर्यवसानं सर्वमेव यथावृत्तं प्रदोषधृत्तान्तमकथयत् । आदिष्टान्यतमपरिचारकोपनीतं च तं त्रिदशादासादित' दिव्यहारमङ्गु30 लीयकं चादर्शयत् । तत्क्षणोपजातपरमप्रीतिभिश्च तैः कौतुकवशेन मुहुः कथामावर्तयद्भिः, मुहुः प्रभावमावर्णयद्भिः, मुहुर्धर्मसामर्थ्यं समर्थयमानैः, मुहुः सात्त्विकता मुदाहरदुभिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy