________________
कविधनपालकत
हन्तीम् ; आयतिशालिनीभिः शक्तिभिरिव वलीभिस्तिमृभिरुद्भासितेन नीतिमार्गेणेवातिसूक्ष्मदृष्टिलक्ष्येण मध्यभागेन भ्राजमानां; गतिविलासहसितैः सहवासिभिः क्षीरोदजल. वारणैरुपनीतेन कुम्भाभोगेनेव निरङ्कुशप्रवृद्धेन स्तनभारेणोद्भासिताम् : उदधिमथने सुधा. रसच्छटावलयमिव लग्नमानाभिलम्ब कम्बुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कलयन्तीम् ; 5 अलिकुलकाणमुखरया शतमखहतैरावणादिसहोदरोदन्तदानाय प्रहितया पारिजातइत्येव स्निग्धसान्द्रया मन्दारमञ्जर्या समाश्रितकश्रवणां ; संक्षोभितसुरासुरलोकमलसवलितकोमला
गुलिना वामकरतलेन कज्जलकूटकालं कालकूट मिव केशपाशं पुनः पुनः पृष्ठे बर्द्धमामृशन्तीं; शशिकलासंनिमललाटभित्तिना कौस्तुभाताम्रबिम्बाधरेण सुधाधवललोललोचनतरङ्गण
मदिरासुरभिनिःश्वासमारुतामोदेन वदनेन्दुना निजसहोदरसमाजमिव समुदितं दर्शयन्ती'; 10 काभिश्चि दलसचलित वेलवाल यजनाभिः क्षीरोदत्ताभिः परिवारापगाभिरिव निपतदुत्पत्त
द्राजहंसामिः काभिरपि करसंश्लिष्टयष्टिदीपिकाकिरणपटलपल्लवितदेहलावण्याभिः शैलकट. कौषधीभिरिव धन्वन्तरिप्रहिताभिरपराभिः कनकगौरपीनोद्रुरपयोधराभिः पद्मिनीभिरिव सचक्रवाकयुगलामि लानुकारिणः किरणकण्ठकितान वेत्रदण्डानुल्लासयन्तीभिरन्याभिरात्त
सदृशसितनेपथ्याभिरादिभूपालकी तिभिरिव समीपवर्तिनीभिरमराङ्गनाभिः परिवृतां ; 15 प्रदोषचन्द्रकलामिव विनिद्रकोकनदविनिवेशितकरां; सुग्रीवसेनामिव स्फुरत्तारनीलाङ्गदां ;
गृहीतसर्वाङ्गीणप्रसाधनामप्येकाङ्गकल्पिताङ्गरागां ; धीरतरवारिवासिनीमपि प्रकटितपृथुप्रतापां श्रियमपश्यत् ॥
२७) अनन्यदेवतासामान्यचिह्नदर्शनेन श्रीरसावित्युपजातनिश्चयोऽपि किञ्चिदुत्पन्नबिभीपिकाशङ्कः प्राकृतामिव स्त्रियमदर्शितरंभ्रमरतामपृच्छत्-'भद्रे! का त्वम् ? 20 किंमर्थ वा देवतायतनमिदमागतासि ?' सा त्ववादीत्–'राजन् ! न जानासि माम् ?
अहं हि सकलभूपालवृन्दवन्दितपाक्षा राजलक्ष्मीस्त्वदभिकाक्षितवस्तुसंपादनार्थमागता । कथय किं ते प्रियं कर्तव्यम् ?' इति । पार्थिवोऽपि तदवस्थानुरूपदर्शितादरः प्रणम्य तां तदागमनजन्मना हर्पण करणवैक्ल येन च दरस्खलितवचनः शनैरलपत्-'भगवति !
कृतार्थोऽहं, यस्य मे समुपस्थितायाममुप्यामन्तिमावस्थायामुपेत्य भगवत्या प्रकाशित25 मिदमदर्शनीयमन्येषामल्पपुण्यानां मानवानामशेषपापप्रशमनं दिव्यमात्मीय रूपम् ,
अभ्युपगता च मनीषितवस्तुसिद्धिः । इदं देवि ! मेऽभिमतममुष्य महात्मनस्त्वत्परिग्रहासरस्य नक्तञ्चरपतेः प्रयोजनक्शादुपदर्शितार्थिभावस्य दातुमुत्तमाङ्ग मया परिकल्पितम् । अर्धकल्पिते चास्मिन्नकरमादपगतपरिस्पन्दौ सन्दानिताविव केनाप्यकिञ्चित्करौ
करौ संवृतौ । तदनयोयथा स्वसामर्थ्यलाभो सवति भूयस्तथा प्रसीद, येनाहमनृणो भूत्वा 30 निर्वाणमधिगच्छामि' । देव्यपि श्रीस्तेन तस्यातिमात्रकष्टायामपि दशायामनुज्झितावष्टम्भेन
वचसा जनितविस्मयाऽवलोक्य तदाक्यश्रवणभावितानामभ्यर्णवर्तिनीनां सखीनामानन्दपुलकितानि वारंवारमास्यकमलानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गायतापाङ्गस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org