________________
कविधनपालकृता स्य कुसुमापीडस्य निबिडनाय तिर्यगुन्नमितेन पाणिना बन्धुजीवकचापधारिणः प्रारब्धपृष्ठतूणीरशराकर्षणस्य कुसुमधनुषः स्थानकमङ्गीकुर्वाणम् ; आमुक्तमेधमुक्तस्फारमुक्ताफलहारम् , अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखलेखाभिस्तत्कालसंगलितमपरागमपनेतुमारोपिताभिः शिखिशिखावलिभिरिव कपिशिताग्निशौचसिचयोत्तरा5 सङ्गम् , अन्तकालनिद्रोदयादीपन्निमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेपलीलासु विसर्पता क्षीरधवलेन प्रभाप्रवाहेण मथनारम्भरभसपीतमेकहेलया सकलमिव क्षीरसागरमुनिरन्तम् ; आयतरक्तनालेन सतत विकासिना नाकमन्दाकिनीनीलोत्पलेन सहस्रलोचनात् प्रसादलब्धेनैकलोचनेनेव चुम्बितकश्रवणापाचम् , उल्लसिताधरप्रभासान्द्रविदुमवनमुद्भूत
धवलदीघलोचनतरङ्गमुत्सङ्गितकपोलमुक्ताशुक्तिकान्तमाक्रान्तोज्ज्वललाटतटमाविष्कृतभ्रलता10 शैवलवल्लरीकमापीतामृतदर्शनराशया क्षीरोदसलिलमिव सकलमावासितमुपहसितशर
च्चन्द्रिकाप्रकाशमास्यलावाच्यमुद्वहन्तम् ; आपीडमधुकरप्रतिबिम्बकवुरितोदरेण बहलरागवर्षिणा चूडारत्नेन भाविसुरलक्ष्मीविनाशसूचनाय कृतसान्निध्येनोत्पातसूर्यमण्डलेनेव सकीलेन कलितोत्तमाङ्गम् , अमरकाननप्रभवघनसारसंस्कारातिशयसुरभिणा सुरकरिकपोलमदमिश्रेण
गोशीर्षचन्दनेन कृतममृणसर्वाङ्गीणाङ्गरागम् ; अनिलकृतसूक्ष्मान्तरालप्रविष्टपटुविलेपनामोद 15 मुषितनिद्रै निर्दयचरणप्रणोददलितदपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिरुद्यानदीर्घिका
मधुकरकुलैः समन्तस्तिमिरशिबिररिव शरीरप्रभारोषितैः कृततुमुलकोलाहलम् ; अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन मर्त्यलोकषट्चरणहठचुम्बनशङ्कयेव निबिडसंकोचितमुखीभिमन्दारकलिकाभिरन्तरान्तरा दन्तुरितेन किञ्चि हारूढम्लानिना पारिजातकुसुमशेखरेण
विराजमानम् , अनेकसुरपादपप्रसूनपरिमलमुचः श्वासपवनानतिदीर्घकालमाघ्रातानाखण्डल. 20 क्रीडावनमारुतानिव जवागमनखेदादनवरतमुद्वमन्तमेक वैमानिकमपश्यत् ॥
१६) आलोकनमात्रेणैव तं प्रत्युपजातदिव्यतानिश्चयस्य चक्षुनिमेषादिलिङ्गदर्शनोन्नीतस्वर्गच्यवनसमयस्य रूपसंपन्निरूपणादात्मनि नथीभूतचारुताभिमानग्रन्थेः पार्थिवस्याभून्मनसि-'अहो प्रभावः सुरलोकभूमीनां, यत्र खलु संभूतानि पुण्यभागिनां शरीराण्यप्येवंविधानि भवन्ति, यानि चरमास्वपि दशासु तावदास्तामुपसर्पितु, द्रष्टुमप्यनलमनलमिव 25 वैद्युतं पुमांसः । तथाहि-अस्य वपुपि प्रकामसौम्येऽपि स कोऽपि स्वभावभास्वरः स्फुरति
प्रतापो, यस्मिन्नसौ प्रकृतिप्रगल्भापि भीतेव लज्जितेवोत्कुपितेव मे न चिरमाबध्नाति लक्ष्यमीक्षणद्वयी। चित्रं यदस्यात्र शकलितमनःशिलागर्भबभ्रुण्यतनुबले तनुप्रभाजाले निरन्तरनिमग्नाः स्वतेजस्तिरस्कारलज्जिता इव मनागपि दर्शयन्ति नात्मानमायतनप्रीपाः ।
इमेऽपि सर्वतः प्रधाविताः प्रनष्टदीपान्वेषणायेव भ्रमन्ति दहनालोकलोलुभाः शलभसंघाः । 30 सर्वथा कृतार्थोऽहं, यस्य मे मर्त्यभावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दत्तम् ।'
इति विचिन्त्य मुक्त्वा च सफल प्रभुतासिमानेन सार्घ कृपाणमाबद्धाञ्जलिः स्तोकमुपेत्य स्वागतमकरोत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org