SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तिळकमञ्जरी श्रिया, 'नाथ ! कस्यचित् काचिदस्ति गतिः, अहमेव निर्गतिका, कुरु यत् साम्प्रतं मदुचितम्' इति सखेदया सन्तानार्थमभ्यर्थितस्येव भुजलग्नया भुवा, 'देव ! त्वद्वंश्येन गोत्रा विना कालान्तरे बलवदरातिहठविलुप्यमानाभिः शरणाय कः समाश्रयणीयोsस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः प्रजाभिः, 'सखे ! किं मया तव समीहितसिद्धयनुपयुक्तशक्तिना वृथैव स्थितेन, अनुजानीहि माम्' इत्यापृष्टस्येव श्लथीकृतोपगृहनं 5 प्रयाता यौवनेन, 'विद्वन् ! किमपरैनातैः, आत्मानं त्रायस्व पुनाम्नो नरकात्' इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्मदाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्तासंज्वरः, येन प्रतिदिवसमासारितोदामप्रौढिना निदाघतपन इव निजतेजसा ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या दुर्भगाङ्गनयेव नारमत, मूलेऽतिमधुरेष्वपि विषयोपभोगसुखेषु काशस्तम्बेष्विव तृणबुद्धिं बबन्ध, कुमारोत्पत्तिकारणभावप्रतिपद्यमान- 10 मप्यन्तःपुरमफलपुष्पतया शरवणमजीगणत् , सुतविभक्तभूभागान्न केवलमतिक्रान्तपार्थिवान् गिरीनपि बह्वमन्यत, दृष्टवंशवृद्धिषु न नाम स्वबान्धवकुलेषु धर्मारण्येष्वपि दृष्टिं ददौ, अपत्यपरिवारनितेरो न वरं पौरेभ्यः पशुभ्योऽपि स्पृहयाञ्चकार ।। ५) तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेव द्वितीया, नाभि चक्रादपि गम्भीरेण कुचमण्डलादप्युन्नतेन जघनस्थलादपि विशालेन भुजलतायुगलादपि 15 सरलेन कपोललावण्यादति स्वच्छेन मदनविलासकलहंसमानसेनेव महतामाहितप्रमोदा मानसेन, निधानेन गुणानां प्रधानेन सर्वालङ्काराणामतिदुरापेनेतरप्रमदाभिः सर्वदा हृदिस्थेन हारेणेवापरेण परमशुद्धिशालिना शीलेनालङ्कृता, शीलसहचारिणा रूपेण विनयवता यौवनेन सौभाग्यसङ्गिना लावण्येन मौनकलितेन कलाकौशलेन प्रशमभाजा प्रभुत्वेन निपुणसेवकैरिव गृहीतनिजनिजालङ्कारगुणः सततमुपासिता, भाग्यसंपत्तिरिव 20 सौभाग्यस्य, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धिरिव संकल्पयोनेः, सर्वकामावाप्तिरिव कमनीयतायाः, निःष्यन्दधारेव शृङ्गारसुधाभृङ्गारस्य, रङ्गशाला रागशैलूषस्य, ज्येष्ठवर्णिका रूपजातरूपस्य, अम्भोजिनी विभ्रमभ्रमराणां, शरत्कालागतिः केलिकलहंसीनां, वशीकरणविद्या मदनमहावातिकस्य, रससिद्धिदग्ध्यधातुवादिकस्य, पगं कोटिं समारूढा स्वामिभावस्य, सर्वदासत्त्वे स्थिताऽसत्यमुक्ता स्वप्नेऽन्यजातस्वैरिणीसङ्गा, 25 निरपत्या सततमुत्सङ्गेन लालितापत्या, समस्तान्तःपुरशिरोरत्नभूता मदिरावती नाम देव्यभवत् , यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसम्भावना पावनतया न परभागं प्राप गङ्गा, प्रीतिप्रतिपक्षभूता सकललोकम्पृण शनायास्तृणगणनायां रतिः, अधिकमलमात्मानं धारयन्ती शुचितया न काचित् सरस्वती, मकरध्वजविनाशहेतुः सौभाग्यभङ्गिविचारे रेणुरचलकन्यका, धनविसरकृतार्थीकृतप्रणयिसार्थाया गत्यभावेन 30 गृहीतरत्नाकरवेला कलयापि न समाना मेदिनी, पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशितमसिपट्टमधिशयाना न लेशेनापि सदृशविभवा बभूव राज्यलक्ष्मीः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy