SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी सर्वमुनिभिरिव निर्मितोपशमः, सर्वकेसरिभिरिव कल्पितपराक्रमः, सर्वमणिमन्त्रौषधैरिवोपबृंहितप्रभावः, पृथ्वीमय इव स्थैर्य, तिग्मांशुमय इव तेजसि, सरस्वतीमय इव वचसि, लक्ष्मीमय इव लावण्ये, सुधामय इव मार्य, तपोमय इवासाध्यसाधनेष, अनतितो लक्ष्मीमदविकारैः, अखलीकृतो व्यसनचक्रपीडाभिः, अनाकृष्टो विषयग्राहैः, अयन्त्रितः प्रमदाप्रेमनिगडैः, अजडीकृतः परमैश्वर्यसन्निपातेन ; गिरावाप्तप्रतिष्ठः सततमवनेचरतः, श्रितविशुद्ध-5 साधुसमाचारोऽपि सर्वकालमा भुजङ्गतया भ्राजितः, सार्वभौमो राजा मेघवाहनो नाम ; यस्य फेनस्फुटप्रमृतयशोऽट्टहासभरितभुवनकुक्षिरङ्गीकृतगजेन्द्रकृत्तिभीषणः प्रकटितानेकनरकपालः प्रलयकालविभ्रमेष्वाजिमूर्धसु संजहार विश्वानि शात्रवाणि महाभैरवः कृपाणः, यस्य चाकाण्डदर्शितसकल दिग्दाहो वन इव विडोजसो निर्ददाह महीभृत्कुलानि समन्ततः प्रज्वलप्रतापः, यश्च संगरश्रद्धालुरहितानामुन्नत्या तुतोष न प्रणत्या, दानव्यसनी जनानामर्थितया- 10 ऽप्रीयत न कृतार्थतया, कुशाग्रीयबुद्धिः कार्याणां वैषम्येण जहर्ष न समतया, लक्ष्मीहठाकर्पणलम्पटो देवस्य वैमुख्यमाचकाङ्क्ष नाभिमुख्य, विजयश्रीसंविभागकृपणः स्वानुजीविनां भीरुतया रेमे न शौण्डीरतया, धैर्यव्यक्तिकामो व्यसनाय स्पृहयाञ्चकार नाभ्युदयाय, विनचिकीर्षायासितमतिर्गुरूणां कोपेन मुमुदे न प्रसादेन, सकलाधर्मनिर्मूलनाभिलाषी कलेरवतारस्योदकण्ठत न कृतयगस्य: यस्य च प्रताप एव वसधामसाधयत परिकरः 15 सैन्यनायकाः, महिमैव राजकमनामयन्नीतिः प्रतीहाराः, सौभाग्यमेवान्तःपुरं ररक्ष स्थितिः स्थापत्याः, आकार एव प्रभुतां शशंस परिच्छदश्छत्रचामरग्राहाः, तेज एव दुष्टप्रसरं रुरोध राज्याङ्गमङ्गरक्षाः, आज्ञैवान्यायं न्यषेधयद् धर्मो धर्मस्थेयाः, रूपमेव मनस्विनीः प्रसादमन यद् विनोदो नर्मसचिवाः, धार्मिकनैव दुरितानि प्रतिचकार प्रपञ्चः पुरोधसः, प्रज्ञैव मन्त्रान् निश्चिकाय शोमा मन्त्रिणः, आभिगामिकगुणग्राम एव परपक्षमाचकर्ष रूढि- 20 गूंढपुरुषाः, त्याग एव विक्षु कीर्तिमगमयद् विभवो बन्दिपुत्राः ; यस्य चाश्ववृन्दर हिता अपि मुक्तमण्डला बभूवुः, समस्तानेकपदा अप्योजस्वितां विजहुः, अस्वरवर्णा अनि परं न व्य जनमशिश्रियन्त शत्रवः ; यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमती धातूनां सोपसर्ग:वम् , इक्षणां पीडनं, पक्षिणां दिव्यग्रहण, पदानां विग्रहः, तिमीनां गलग्रहः, गूढचतुर्थकानां पादाकृष्टयः, कुकविकाव्येषु यतिभ्रंशदर्शनम् , उदधीनामवृद्धिः, निधुवन- 25 क्रीडासु तर्जनताडनानि, द्विजातिक्रियाणां शाखोद्धरणं, बौद्धानुपलब्धेरसद्व्यवहारप्रवतकत्वं, प्रतिपक्ष योद्यतमुनिकथासु कुशास्त्रश्रवणं, शारीणामक्षप्रसरदोषेण परस्परं बन्धवधमारणानि, वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव । किं बहुना यस्य धारणे कूर्मपतिनापि पराङ्मुखीभूतमादिवराहेणापि वक्रितं मुखमुरगराजस्यापि सहस्रधा भिन्नाः फणाभित्तयः तमपि भुवनभारमनायासेनैव धृतासिना भुजेन यो बभार, निर्यत्न- 30 धृतसमस्तभुवनभारतया च तं द्वितीयं शेवं तृतीयमादिवराहदंष्ट्राङ्कुरमष्टमं कुलाचलं नवममाशागजममन्यन्त जनाः। किञ्च, मुक्तमदजलासारकरिघटासहस्रमेघमण्डलान्ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy