________________
कविधनपालकृता ग्राणां प्रभाभिरनुरञ्जितः, शरत्कालरजनीषु पौरजनीवदनपराजयलजया प्रतिपन्नकापाय इव व्यराजत पार्वणो रजनिजानिः, यस्यां च तुपारसंपर्कपटुतरैस्तरुणीकुचोष्मभिरितस्ततः स्ताड्यमाना हैमिनीष्वपि क्षणनास्वमन्दीकृतचन्दनाङ्गरागगौरवमदत्ताङ्गारशकटिकासेवादरमालुष्टकेलिवापिकापङ्कजवनमवुः प्रभञ्जनाः, यस्यां च वीथीगृहाणां राजपथातिक्रमः, 5 दोलाक्रीडासु दिगन्तरयात्रा, कुमुदखण्डानां राज्ञा सर्वस्वापहरणम् , अनङ्गमार्गणानां मर्म
घट्टनव्यसनं, वैष्णवानां कृष्णवर्मनि प्रवेशः, सूर्योपलानां मित्रोदयेन ज्वलनं, वैशेषिकमते द्रव्यस्य कूटस्थनित्यता, यत्र च भोगस्पृहया दानप्रवृत्तयः, दुरितप्रशान्तये शान्तिककर्पाणि, भयेन प्रणतयः, कार्यापेक्षयोपचारकरणःनि, अतृप्त्या द्रविणोपार्जनानि,
विनयाधानाय वृद्धोपास्तयः पुंसामासन् ॥ 10 २) तस्यां च भुवनत्र याश्चर्यभूनायां नगर्यामवार्यभुजबलारातिकठिनकण्ठास्थिदलन
दन्तुरकृपाणधारोऽवतार इव साक्षादरुण सारथेरेकरथाक्रान्तचतुरब्धिसीमा, समस्तैकविष्टपाधिपतया तुल्यरेखया वासुकिवासव योरवस्थितः, यथाविधिव्यवस्थापितवर्णाश्रमधर्मः, यथार्थः प्रजापतिः, प्रतिपक्षाणामान्तराणामन्तराणां च विनेता, प्राप्तदेवपुरुषकारानुगुण्यः,
ष गुण्यप्रयोगचतुरः, चतसृष्वपि विद्यासु लब्धप्रकर्षः, मनुष्यलोक इव गुणैपरिस्थितोऽपि 15 मध्यस्थः सर्वलोकानां, विशेषज्ञोऽपि समदर्शनः सर्वदर्शनानाम् , अनायासगृहीत.
सकलशास्त्रार्थयापि नीतिशास्त्रेषु खिन्नया परमाणुमुक्ष्मयापि क्रोडीकृतत्रैलोक्यया व्यक्तविवेकयाप्यतिनिबिडया प्रसन्नयाप्यसन्निहितमदया विशालहृदयासादितस्वेच्छावकाशयेवातिदूरप्रमृतया प्रनया सम्यग्ज्ञातहयोपादेयविभागः, सन्निहितदण्डनीतिप्रतीहारीसमाकृष्टाभिः समन्ततः पतिंवराभिरिवागत्यागत्य बद्धमालाभिरावृतो विपक्ष20 लक्ष्मीभिः, गगनाभोग इव शशिभास्कराभ्यामच्युत इव शङ्खचक्राभ्यामम्भसांपतिरिवा
मृतवाडवाभ्यामभिरामभीषणो यशःप्रतापाभ्याम् , इन्दुविमलाभिजलदसमयारम्भ इव राजहंसपङक्तिभिः प्रतिमानसं प्रस्थिताभिर्याप्तभुवनान्तरालो गुणपरम्पराभिः, असङ्ख्यगुणशालिनापि सप्ततन्तुख्यातेन सवेदाहाक्तिलोकेनाप्येकदानानन्दितजनेनोदात्तेनापि स्वरितेन चरितेन पवित्रितत्रिभुवनावनिः, उचापशब्दः शत्रुसंहारे न वस्तुविचारे, 25 वृद्धत्यागशीलो विवेकन न प्रज्ञोरसेकेन, गुरुवितीर्णशासनो भक्त्या न प्रभुशक्त्या, स्वजनपराङ्मुखः परभार्यासु न सपर्याप्त, अवनितापहारी पालनेन न लालनेन, अकृतकारुण्यः करचरणे न शरणे, सौजन्यपरतन्त्रवृत्तिरप्यसौजन्ये निषण्णः, नलपृथुप्रभोsप्यनलपृथुप्रभः, समिद्व्यतिकरस्फुरितप्रतापोऽयकृशानुभावोपेतः, सगरान्वयप्रभवोऽप्यमृत
शीतलप्रकृतिः, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभारधारणक्षमः, 30 रक्षिताखिलक्षितितपोवनोऽपि त्रातचतुराश्रमः, सर्वसागरैरिवोत्पादितगाम्भीर्यः, सर्वगिरिभिरिवाविर्भावितोन्नतिः, सर्वज्वलनैरिव जनितप्रतापः, सर्वचन्द्रोदयैरिव रचितकीर्तिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org