SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता wwwwwwwwwww । 10 15 तत्राभूद् वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया विख्यातश्चतुरम्बुराशिरशनादाम्नः प्रशास्ता भुवः । भूपः खवितवैरिगर्वगरिमा श्रीसीयकः सायकाः पञ्चपोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि ।। ४१ ।। तस्योदप्रयशाः समस्तसुभटग्रामाग्रगामी सुतः __सिंहो दुर्धरशत्रुसिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स श्रीमद्वाक्पतिराजदेवनृपतिर्वीराग्रणीरग्रजः ।। ४२ ।। आकीर्णा हितलः सरोजकलशच्छत्रादिभिर्लाञ्छन . स्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः । प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुञ्जाख्यया यः स्वे वाक्पतिराजभूमिपतिना राज्येऽभिपिक्तः स्वयम् ॥ ४३ ।। देव्या विश्रमसद्म पद्मवसतेः कर्णावतंसं क्षितेः . . सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः । धत्ते योऽवधिभूतमीक्षणहृतां नेत्रामृतं योषितां । रूपन्यक्कृतकाममद्भुतमणिस्तम्भाभिरामं वपुः ।। ४४ ।। आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शिता . लीलोद्यानभवा नवाः सुमनसः सप्तच्छ दक्षमारुहाम् । यत्सैन्यागमशतिनामसुहृदामाकृष्टगन्धा इव श्वासैः . खेदनिरायतै विदधिरे सद्यः शिरोवेदनाम् । ४५ ।। श्रुत्वा यं सहसाऽऽगतं निजपुरात् त्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दितिम्यत्पुटाः । शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि , क्रीडाद्रौ च मुहुर्मुहुविवलितग्रीवै विमुक्ता दृशः ।। ४६ ।। प्रासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः प्रातः प्रातस्तुहिनसलिलैः शावरैः स्नापितानि । धन्याः शून्ये यदरिनगरे स्थाणुलिङ्गानि शाखा हस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥ ४७ ।। येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां बहि ___ र्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रर्दिशः । आभान्ति प्रभवो नृगामितरवत् तेऽप्यागताः सेवया ... यस्यानेकजनाकुले निजवपुर्मात्राः सभामण्डपे ।। ४८ ॥ 20 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy