SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता 10 15 स्वादुतां मधुना नीताः पशूनापि मानसम् । मदयन्ति न यद्वाचः किं तेऽपि कवयो भुवि ॥ ११ ॥ काव्यं तदपि किं वाच्यमवाञ्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ।। १२ ।। उत्पतन्त्यजवढ्योम्नि केचित्प्राप्तपदत्रयाः ।। विशन्त्यन्ये प्रबन्धेऽपि लव्धे बलिरिव क्षितिम् ॥ १३ ।। कषाश्मनेव श्यामेन मुखेनाधोमुखेक्षणः । काव्यहेम्नो गुणान्वक्ति कलाद इव दुर्जनः ।। १४ ॥ अखण्डदण्डकारण्यभाजः प्रचुरवर्णकात् ।। व्याघ्रादिवभयाघ्रातो गद्याव्यावर्तते जनः ॥ १५ । वर्णयुक्तिं दधानापि स्निग्धाञ्जनमनोहराम् । नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्रुते ॥ १६ ॥ अश्रान्तगद्यसन्ताना श्रोतणां निर्विदे कथा । जहाति पद्यप्रचुरा चम्पूरपि कथारसम् ॥ १७ ।।। सत्कथारसवन्ध्येषु निबन्धेषु नियोजिताः । नीचेष्विव भवन्त्यर्थाः प्रायो वैरस्य हेतवः ।। १८ ।। नमो जगन्नमस्याय मुनीन्द्रायेन्द्रभूतये । ____ यः प्राप्य त्रिपी वाचा विश्वं विष्णुरिवानशे ॥ १९ ॥ प्रस्तावनादिपुरुषौ रघुकौरववंशयोः । - वन्दे वाल्मीकिकानीनौ सूर्याचन्द्रमसाविव ।। २० ॥ सत्यं बृहत्कथाम्भोधेर्बिन्दुमादाय संस्कृताः । तेनेतरकथाः कन्थाः प्रतिभान्ति त प्रतः ।। २१ ।। जितं प्रवरसेनेन रामेणेव महात्मना । _ तरत्युपरि यत्कीर्तिः सेतुर्वाङमयवारिधः ॥ २२ ॥ प्रसन्नगम्भीरपथा रथाङ्गमिथुनाया । पुण्या पुनाति गङ्गव गां तरङ्गवती कथा ॥ २३ ।। प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः परः ।। राजन्ते जीवदेवस्य वाचः पल्लविता इव ।। २४ ।। म्लायन्ति सकलाः कालिदासेनासन्नवर्तिना । गिरः कवीनां दीपेन मालतीकलिका इव ।। २, केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन् । कि पुनः क्लृप्तसंधानपुलिन्द्रकृतसंनिधिः ।। २६ ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy