________________
कविधनपालकृता
10
15
स्वादुतां मधुना नीताः पशूनापि मानसम् ।
मदयन्ति न यद्वाचः किं तेऽपि कवयो भुवि ॥ ११ ॥ काव्यं तदपि किं वाच्यमवाञ्चि न करोति यत् ।
श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ।। १२ ।। उत्पतन्त्यजवढ्योम्नि केचित्प्राप्तपदत्रयाः ।।
विशन्त्यन्ये प्रबन्धेऽपि लव्धे बलिरिव क्षितिम् ॥ १३ ।। कषाश्मनेव श्यामेन मुखेनाधोमुखेक्षणः ।
काव्यहेम्नो गुणान्वक्ति कलाद इव दुर्जनः ।। १४ ॥ अखण्डदण्डकारण्यभाजः प्रचुरवर्णकात् ।।
व्याघ्रादिवभयाघ्रातो गद्याव्यावर्तते जनः ॥ १५ । वर्णयुक्तिं दधानापि स्निग्धाञ्जनमनोहराम् ।
नातिश्लेषघना श्लाघां कृतिलिपिरिवाश्रुते ॥ १६ ॥ अश्रान्तगद्यसन्ताना श्रोतणां निर्विदे कथा ।
जहाति पद्यप्रचुरा चम्पूरपि कथारसम् ॥ १७ ।।। सत्कथारसवन्ध्येषु निबन्धेषु नियोजिताः ।
नीचेष्विव भवन्त्यर्थाः प्रायो वैरस्य हेतवः ।। १८ ।। नमो जगन्नमस्याय मुनीन्द्रायेन्द्रभूतये ।
____ यः प्राप्य त्रिपी वाचा विश्वं विष्णुरिवानशे ॥ १९ ॥ प्रस्तावनादिपुरुषौ रघुकौरववंशयोः ।
- वन्दे वाल्मीकिकानीनौ सूर्याचन्द्रमसाविव ।। २० ॥ सत्यं बृहत्कथाम्भोधेर्बिन्दुमादाय संस्कृताः ।
तेनेतरकथाः कन्थाः प्रतिभान्ति त प्रतः ।। २१ ।। जितं प्रवरसेनेन रामेणेव महात्मना ।
_ तरत्युपरि यत्कीर्तिः सेतुर्वाङमयवारिधः ॥ २२ ॥ प्रसन्नगम्भीरपथा रथाङ्गमिथुनाया ।
पुण्या पुनाति गङ्गव गां तरङ्गवती कथा ॥ २३ ।। प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः परः ।।
राजन्ते जीवदेवस्य वाचः पल्लविता इव ।। २४ ।। म्लायन्ति सकलाः कालिदासेनासन्नवर्तिना ।
गिरः कवीनां दीपेन मालतीकलिका इव ।। २, केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन् ।
कि पुनः क्लृप्तसंधानपुलिन्द्रकृतसंनिधिः ।। २६ ।।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org