SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीटिप्पनकद्वयम् ३३३ शा०टि० २९६) प्रायोपवेशनम् अनशनोपवेशनम् । पञ्चत्व मरणम् । आकल्प कल्पान्त यावत् । विशिख इव विघटते विषक्ष: एकत्र विपक्षोऽरिः, अन्यत्र विपक्षो विगतपिच्छः । गृहीतक्षणापि गृहीतनिश्चयापि ॥ २९७) दवीयसि' दुरतरे । संस्थितेलि मृतेति । अभायप्रवादे भरणप्रसिद्धौ । धर्षधर' महल्लकम् ॥ २९८) नृशंसं निर्दयम् । विसर्गेऽपि विसर्जनेऽषि । २९९) सान्तरनुताप सान्तःपश्चात्तापम् । चारश्चरः ।। ३००) वैखानसास्तापक्षाः। धूम्मा धूासमूहः । बहिणों मयूराः। 'शान्तातपस्य इति नाम ॥ ३०१) अभीष्टजन: समरकेतुः । प्रतिशिष्टया प्रेपित्त या । अन्तर्व शिका अन्तःपुरप्रतिबद्धपुरुषाः ।। ता०वि० २८९) उजिहानस्थ उहन्छतः । तेन स्रस्तरेण । प्रासः सेल [=सेल्लो, देशीनाममाला, ७५७ ] ।। २९१) उपनीता ढौकिता । तेन पित्रा । शत्रोः सकाशात् [इत्यध्याहार्यम् ] ॥ २९२) अनवगीत निदोपम् । पश्य वरमुखं अयमपहारकारकत्वादन्यायीति [विचिन्त्येति भावः ] ।। २९६) प्रायोपवेशनम् अनशनम् । विशिखः बाणः । गृहीतक्षणायि अत्रावसरे, छणे [=महे] च; यदने-[कर्षः-'अगः कालविशेष स्यात् पर्वण्यवसरे महे ।। व्यापारविक्लवत्वे च परतन्त्रत्वमध्ययोः ।' [२।१३६-१३७] || २९७) संस्थिता मृता । पणबन्धः व्यवहारः ॥ २९८) आचान्तः ग्रस्तः । विसर्गेऽपि वन्सया गच्छेत्यादिवाक्यैः मुकारिता [=विसर्जिता] अपि ॥ २९९) चारः हेरिकः ।। ३००) वैखानसः ऋषिः । अवेक्ष्य वीक्ष्य । प्रख्य० तुल्य० ।। ३०१) प्रतिशिष्टया यदने-[कार्थः-] प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च' (1) BS drop 07o. (2) BS drop ofĉ. (3) Bi ofef. (4) B1 ar-araqo; BCS सातातप०. (5) BT प्रसिबद्ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy