SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ૩૪ शा०टि० ३०२) आलबालं स्थानकम् | वितर्दिका [ वेदिका ] || 1 ३०४) वरणवन्धः सेतुवन्धः । तार उच्चः । 2 सुरेख शोभनस्थानम् । एकपद एव झटित्येव । निर्वासितां निष्काशितम् ॥ ३०९) सौष्ठवम् +अवम्भः ॥ २१२) विपाशितायाः पाशाद् विमोचितायाः ॥ ३१४) शल्कानि खण्डानि ॥ ३१५) उड्डामर 'उद्भटः ॥ 4 ता.टि. ० शान्त्याचार्य - ज्ञानकलश- विरचितम् [ ४।६६ ] । अत्र प्रेषितया । प्रसवण पाठान्तर स्रवन्ती । उक्षन्ती सिवन्ती । बाष्पलव्यैः मुखापेच्छेन । मत्कृतेन मन्निमित्तम् । परिणतमुखानि पाकाभिमुखानि ॥ ३०४) जलधारासारः [ जलधारा ] कतृ - [ वारि ] | वरण० पालि० । ईदृशो जात: निष्ठुर इत्यर्थः । सम्प्रत्यवेक्षितः प्रतिजागरितः ॥ Jain Education International ३०५) चेलाञ्चल: वस्त्राञ्चलः । परस्परानुलग्न बहुतापसीनां समागमात् ॥ ३०६) अनुपदी अन्वेष्टा । अपश्य च तरङ्गलेखाम् [इति सम्बन्धः ] | उत्प्रेक्षिताया मतृषः सा तृषिता भविष्यति इति मत्पिपासायाः [ उत्प्रेक्षां कृत्वा ] ॥ ३०७ ) अविनीतनाथाः न ममुक्तवती अथ समागतेति भावः । दृष्टस्य विषद्रुमस्येति सम्बन्धः । कज्जलकूटकालिम्नः [कज्जलकूट - ]वत् [ कालिमा यस्य ] | शिपिविष्टः शङ्करः । दूरावर्जितः नतः ॥ ३०८) कालायसः लोहः । स्थगित मित्र पटलेन पटलं नेत्ररोगविशेषस्तेन तिरोहितम् । घोषं स्वरम् ॥ ३०९) वैरिणि हे [वैरिणि ] । शालीनता अधृष्टता || ३१०) मनसि मुक्ता वरुषि कवलिता अह मनसि मुक्का सती जाड्येनाङ्गे कवलिता । दिव्यदारवप्रासादक: दारवो दारुमयः; ततो दिव्यश्चासाविति समासः । अपशब्दोऽयं प्रायो न दृश्यते इत्यमरकोशेन भणितम् ( ? ) ॥ ३१३) प्राणनं मेलापकः ॥ ३१४) सिचयं वस्त्रम् | शल्कानि खण्डानि ॥ (1) BBC चरण: ( 2 ) B1 सुरेख. ( 3 ) BB ' मिःक. सितां; C निःकासिता (4) B1 अचष्टंभः. (5) B1 उहृटः. For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy