SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३३० शा०टि० शान्त्याचार्य-ज्ञानकलश- विरचितम् २५०) वो' भाविदिने ॥ २५२) अयुग्मेषुः कामः ॥ २५९) कात्यायनका दासीनाम । अनभ्यस्तचरया अपरिमलित पूर्वया ॥ २६०) सन्निहितमकराभि: मकरचिहून जलचरश्च' । आविष्कृतप्रौढपत्रैः एकत्र पत्र वाहनम्, अन्यत्र पलाशम् । उल्लासिताभिनवतनुच्छदैः ' एकत्र तनुच्छदा + लघुपत्राणि, अन्यत्र सन्नाहाः” । आकृष्टशिलीमुखचकैः " एकत्र शिलीमुखचक्राणि भ्रमरसङ्घाताः, बाणरथाङ्गानि । कल्माषितः कर्बुरीकृतः ॥ अन्यत्र ता० टि० २५०) सनिकार' सतिरस्कारम् । निर्भाग्य [इति] सम्बोधनम् ॥ २५१) सरिदिव नदीव । निर्वाद: अवर्णवादः ॥ २५२ ) इषुः बाणः ॥ २५३) काण्डपटकः परी अछि (?) [ = परियच्छि=परिकक्षी ] | दरसन्दानितेन ईषद्धेन । अंशः स्कन्धः । सम्भृतः प्रचुर० । उपपाद्य दत्त्वा । द्युम्नं द्रव्यम् । सदृशं तुल्यम् || २५५) खेदायतं [खेद्- ]एन दीर्घम् | अनिवर्तित० अकृत० । निदाघः ग्रीष्मः || शिखण्डी मयूरः । ताण्डव' नृत्तम् | जात वत्स [इति सम्बोधनम् ] ॥ २६०) प्रकाश्यमानम् आयतनमिति सम्बन्धः । पत्र० बाणं, पर्ण च । तनुच्छदैः सन्नाह लघुपत्रैः । शिलीमुखचक्र भ्रमरराशिचाणचक्र० । मधुना वसन्तेन ॥ २६१) वन्दनमालस्य पुष्पमालस्य विशेषणानि । कीरकान्ता कश्मीरकान्ता । मुकुलपत्रिणाम् अविकसितानि पुष्पाणि मुकुलानि तान्येव बाणानि एषां तैः । खादिग्० खीरूआ । अलिन्दकः उदुम्बरः । पत्रवल्लिना बलिकर्मणेति सम्बन्धः । पटवितानक: चन्द्रोदयम् [=चंदायय 'चंदरों' इति गुर्जरभाषायाम् । ] । माक्षिक मधु । त्रपुस० चीमडा | वार्ताकo वगण० ["रीगणा' इति गुजरभाषायाम् ] । शाकपणः पणः कार्षापणे हे | क्रियाका ट्टिबद्धमुष्टौ मूल्ये भृतौ धने । व्यवहारे च तत्सृष्टे गण्डकविंशतौ ॥ ' इत्यनेकार्थः [२।१४७ - १४८ ] । अत्र शाकापणः शाकमुष्टयः । [ चतुः कपर्दकानां गण्डकसंज्ञा । मातुलुङ्गं बीजपूरः ॥ Jain Education International (1) B' स्वो. (2) BiCS चरः, dropping च. (3) B छेदै:. (4) S कच्छा. (5) S व्ह:. (6) B drops oचकैः......सुख०. For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy