SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी टिप्पनकद्वयम् शा०टि० २४१) विच्छायतामगच्छत् ' एकत्र विच्छायतां विगतकान्तिताम्, अन्यत्र विगता तपाभावताम् । अनुतापेन पश्चात्तापेन । कस्वर गृहोपस्करम् । लुष्टा ध्वंसिः । पाथो जलम् ॥ २४३) अनवगीतम् अनिन्दितम् ॥ २४४) नीकाशे सदृशे । कीनाशानुजा यमुना । २४९) किङ्कितः 4 कुरण्टकः । नीहारकिरण' चन्द्रः । परमपुरुषार्थो धमः । मिथुनं श्रीपुरुष युगलम् ॥ ३२९ 3 ता०टि० २४१) स्नेहस्य भक्तेः, अभियुक्तायाश्च, एषाम् । अवधिः उत्कर्षः । जीवनं वृत्तिम् ॥ वर्माणि [तन्नामानं] मन्त्रिणम् । कस्वर धनम् । प्रतीपं पश्चात् । प्रवासनीयाः प्राणाः प्राणानां मोक्षो भव्यः । कल्मष एवं मषी । अमीषां प्राणानाम् || २४३) अनवगीत निदूषण | मांसल बहुल० । विस्रम्भः 'विस्रम्भः केलिकल हे विश्वासे प्रणये बधे [अनेकार्थ० ३८८] | अत्र विश्वासे || २४४) नीकाशे सदृशे ; यदने - [कार्थः - ] 'नीकाशो निश्चये तुल्ये' [ ३।७६१ ] । कीनाशानुजा यमुना | अग्निशौचसिबयाभ्यां कृत्वा [ इत्यधाहार्यम् ]; रात्रौ त्वया नीले वस्त्रे परिहितेऽभूतामधुना तु कपिशे [वर्तेते इति संशयत्रीजम् ] ॥ २४५) अभ्यवहारः भोजनम् ॥ २४६) तत्रभवान् पूज्यः । अनुबन्धम् आदरम्, अभिलाष चेत्यर्थः । दृश्यमानतयाss देहस्य अहमपि अच्धौ दत्तझम्पा न मृता, [एवं] सोऽपि मृतो न भविष्यति [इति भावः ] । अनुभाव्यतया दुःखानाम् अनुभवनीयानि दुःखानि [ इति हेतोः ] उचितं योग्यम् ॥ २४७) स्तवः स्तनम् । उपनीत ढौकित० । उपनीतनिजपतेः दत्तनिजस्वामिनः ।। २४८) स्त्रीनिर्विशेष यया रीत्या स्त्रियोऽवलोक्यन्ते तथा पुंमासोऽपीत्यर्थः । वरः भर्ता । दोहदः श्रद्धा ।। २४९) नीहारकिरणे चन्द्रे | अध्वजात मार्गे प्ररूढ० । पुरुषार्थः धर्मः । परागः धूलः । शृङ्गारः 'शृङ्गारो गजमण्डने सुरते रसभेदे च ' [ अनेकार्थ० ३ | ६५० । अत्र सुरते ] | निष्कारणत्कण्ठित कठिनहृदयप्राणिकरणवृत्तौ निष्कारणोत्कण्ठितानि कठोरप्राणिनामिन्द्रियवृत्तिर्यत्र ।। Jain Education International (1) B'S मगमत्. (2) B1 पच्छात्तापेन. ( 3 ) B1 नीकासे; C नीकाषे. (4) B1 कुरेण्टक. ( 5 ) B1 drops or ४२ For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy