SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरोटिप्पकद्वयम् शा.टि. २२७) सम्राजेव वषुषा जिताशेषभुवनम् ; कीदृशेन द्वयेन ? उदारतेजसा इत्यादिनाएकत्र उदारतेजसा उद्भटवीर्येण, अन्यत्र उदारदीप्तिना ; अतुलबलेन एकत्र असमसैन्येन, अन्यत्र अतुलसामर्थन ; दीर्घबाहुना [इति तुल्यम् ; सुवर्णकटकोद्भासितेन एकत्र शोभना ये वर्णाः ब्राह्मणादयः तेषां कटकानि सैन्यानि, तैः उद्भासितेन शोभितेन, अन्यत्र हेमकङ्कणशोमितेन; प्रशस्तायतिना प्रकृष्ट दैयेण, अन्यत्र प्रधानाज्ञेन; प्रकामकान्तालोकेन प्रकृष्टमन्मथप्रियाजनेन, अन्यत्र 'अत्यर्थकमनीयप्रकाशेन'; सुकुमारेण एकत्र शोभनाः कुमारा यस्य स तथोक्तस्तेन, अन्यत्र मृदुना ॥ २२९) प्रकृतिममुश्च एकत्र प्रकृति प्रधानम् , अन्यत्र स्वभावम् । अश्लीला ग्राम्या ।। २३०) “तूलिका 'कूचिका । नगरसीम्नीव 'सरोमालिनि मध्ये एकत्र तडागपङ्क्ति युक्ते, अन्यत्र रोमराजिसहिते । उच्चयः परिधानप्रन्थिः ।। ता०टि. २२६) मन्युः दैन्यम् ॥ २२७) नौयानाधिरूढ कुमारमद्राक्षमिति सम्बन्धः । यादसांनाथ यादसांनाथो वरुणः; यदने-कार्थ-'यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि' ५।२४] । यादसांपतिः पाश्यब्ध्योः । ततोऽधिरूढो मकरो येन तम् । मकरस्थाना नौवरुणसदृशः कुमारः । ईशानः हरः । अयुग्मेषुः कामः । नेत्रप्रच्छद वस्त्रविशेषम् । कटकः वलय, सैन्य [च । आयतिः प्रभावः, उत्तरकालश्च । कान्ता स्त्री, कान्तो रम्यश्च । दुग्धनि:शेषरत्नाया: दुग्धानि समस्तानि रत्नानि यस्याः ।। २२८) अनुमार्गः पृष्ठमार्गः ।। २२९) पुमानिव साङ्ख्यपरिकल्पितः पुरुष आत्मा । प्रकृतिपुरुषविवेकज्ञाने हि मोक्षः साङ्खथमते । प्रकृति सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः [ताम्], स्वभाव च । उत्सृष्ट० मुक्त० ॥ २३०) स्यन्दमान० स्रवत् । साचि तिर्यक् । परिणाहः विशालत्वम् । बाहुस्वस्तिके बर्करिकाबन्धे । सरोमालिनि सरोवरशालिनि, सरोमालिके च । कक्षा कच्छा ॥ २३२) नः अस्माकम् ।। (1) BCS omit ०म०. () BCS प्रकासेन (3) B अमुञ्चत; S अमुचत्. (4) BI तूत्नका. (5) Bf omits कूचिका. (6) BT सीमीव. (7) B सारा० (8) BIS • मालिनी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy