________________
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा०टि० १४५) 'कल्पः चतुर्युगम् , युग द्वादशसाहस्यम् । उदन्तः वार्ता ॥ १४७) अनुयुक्ताः पृष्टाः । मन्युना दैन्यम् । कुथः [चित्र-]वर्णकम्बलः ॥
१५०) सम्भाव्य ‘सन्मान्य । पुरोलिखितरुचिररेखस्वस्तिक मावासगृहमिव एकत्र अप्रदेशे लिखितदीप्रलेखः स्वस्तिकबन्धो यस्य स तथोक्तस्तम् , अन्यत्र अग्रे लिखिता रुचिररेखाः स्वस्तिका यत्र तत् यथोक्तम् ।।
१५१) ध्यात्ता प्रसारिता ॥
ता०टि. १४५) विप्रकर्षात् अनतिदूरत्वात् । धूपितः सन्तापितः । कल्पायत० [कल्प -]वत दीर्घ । भापतिष्यतः आगमिष्यतः ।।
१४६) चक्रमण गमनम् । निरन्तरगवाक्षितेन गवाक्षाकारत्वात् ; गवाक्षा जालकाः; गवाक्षाः सखाता अत्र तद् गवाक्षित', खदिरैः पाटितत्वात् । तदा तु तेन व्यायामेन ।।
१४७) ब्रीडाजड० [बीडा-] जनन० वा [variant reading] खलीकृतः प्रेरितः । मन्युना दैन्येन ॥
१४८) कुथास्तरणः पर्याणकम्बलः ॥ १४९) अवगताशयेनेव ज्ञातचेतसा एव । अनेहसा कालेन ।
१५०) महाकाल: हरः; यदने-कार्थः- 'महाकालो महेश्वरे । किम्पाके गणभेदे च' [४।३०५-३०६] । पुरोलिखितरुचिरलेखस्वस्तिक पूर्व लिखिता रुचिररेखा स्वस्तिर्यत्र; शेषाद् वाडकः, स्वस्तिका रङ्गवल्यश्च । धूसरितवर्ण: गौरादिः, अक्षराणि च । परितोष: लेखवाहकनाम ।
१५१) वेलावित्तकः वेलोद्भणकः । प्रारभ्यमाणेषु आत्मीयपदेषु स्वपुत्रस्थापनार्थमिति भावः । द्रविण [द्रवि-णाय । धावद्रमकः धाव-त् रङ्कः । श्रद्धेयवाक्यजनसञ्चारिताक्षरः पात्राद्यवतारेण [इत्यर्थः] । निधन परवशम् ।।
... (1) BCS कल्प. (2) BBISC put चतुर्युग before कल्पः. (3) C ० युक्तां. (4) Bt संमान्य (5) BCS drop कमावास...स्वस्तिक०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org