SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २९५ तिलकमञ्जरीटिप्पनकद्वयम् शा०टि० ११६) 'श त्यसम्पदिवानीतिरनीतिरपि. फलति अनीतिः अनयोऽपि, अन्यत्र अनीतिः ईतिरहिता ॥ ११७) प्रकटितपरभागानि प्रकाशितशोभानि । प्रततं विस्तीर्ण, सन्ततं वा । कुलाय: पक्षिगृहम् । चञ्चूर्यमाणानि अत्यर्थ गच्छन्ति । व्यात्युक्षी परस्परसेचनम् ॥ ११८) तारतरोच्चारेण दीर्घतरोच्चारणेन । तलिनं कृशम् । सङ्क्रमः मार्गः । स्त्रैणस्य स्त्रीसमूहस्य । महणतार: कोमलोच्चः ।। ११९) अपघन: अङ्गम् । अनिर्वाण: मत्तः ।। १२०) ऊर्मिका मुद्रिका । कुल्या सारणिः । उभयथापि परिमण्डलोरुणा द्वाभ्यां प्रकाराभ्यां परिमण्डलोरुणा वृत्तबृहज्जधेन, वृत्तविस्तीर्णन च . द्विधापि निचितकक्षावन्ध. बन्धुरेण घनकाचीबन्धचारुणा, निबिडपुरुषकक्षाबन्धमनोज्ञेन च । नितम्बिनी प्रशस्तपश्चात्कटीभागेन । सुकुमार: चारुः । अनन्यजः' कामः । सुदर्शनोपेतेन वैकुण्ठेनेव कण्ठनालेन तुलितशस्वाम् , एकत्र चक्रोपेतेन, अन्यत्र शोभनदर्शनयुक्तेन तुलितशङ्खाम् अनुकृतकम्बुम्' । मिते युक्तेऽपि' [३।२६४]; अत्र उचितसमुचितयोरेकार्यम् । सुरप्रासादैः देवतायतनैः । विचितिः परिच्छेदः । बृहत्या जगत्या छन्दोविशेषौ; [जगती] मही । अनेकरूपकालीकान्त० अनेकरूपकाला चामुण्डाख्या, रूपकश्रेणी [च । शिशिर ऋतु, शीतलं च । पत्रभङ्गः किर्मीरादि । ११६) अनीतिः अन् देतिः, अन्यायश्च । वर्मणा कारापकेन । मनुष्यधर्मणः धनदस्य । ११७) अस्याः प्राकारभित्तेः । अवस्थितायां नावि इति शेषः । अमार्गः अविषयः । अभूमिः अस्थानम् ; यदने-[कार्थः-] 'भूस्तु भूमिरिव क्षितौ। स्थाने च...' [१।१०-११] चामीकर स्वर्णम् । गुणनिका गुणणी । परभाग: गुणोत्कर्षः । परिपाटिः श्रोणिः । कुलया: नी इः । व्यात्युक्षी परस्परजलसेकः । ११८) आकर्णितः नूपुरझात्कार इति सम्बन्धः । स्वनः स्वरः । ११९) अघपनेभ्यः अङ्गावयवेभ्यः। सपक्षः सह पक्षेण वतन्ते [इति । अनिर्वाणसुरवारण अनिर्वाणा अकृतमजनाः; यदने-[कार्थः- निर्वाण मोक्षनिवृत्योर्विघाते करिमज्जने' [३।२२२] । स्नानानन्तरं कवला दीर्वतेऽत एवं सङ्ग्रहीता इत्युक्तम् । १२०) कुल्या सारणिः । मणिप्रतिम० मण्डनार्थ दन्तेषु मणिप्रतिमाः क्रियन्ते । परिमण्डलोरुणा द्विधापि कक्षाबन्धबन्धुरेण वतुलो अरू यस्य । वर्तुल च उरू च। तेन (1) BCS सस्य०. (2) BCs drops करनीति०. (3) B' प्रकट०. (4) BCS प्रकासितसोभानि. (5) B'S तलीन (6) BCS प्रसस्त०. (7) BCS drops ०यज. का. (8) BCS ० संखाम्. (9) B. शंखाम्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy