________________
२९२
शान्त्याचार्य-ज्ञानकलश- विरचितम्
शा०टि०
१०६) लवली चन्दनलता । दूष्यं पटगृहम् । वयः पक्षी । आशशु क्षणिः अग्निः । कांस्यतालाः कंसा 'लकानि ॥
१०७) कस्वराणि उपस्करम् । यानं गमनम् । प्राचेतसेन वारुणेन । मसृणमसृणं मन्दं मन्दम् । खशेषनिद्र इव जृम्भितुं जुम्भां मोक्तुम्, अन्यत्र विकसितुम् ॥
१०८) पञ्चषैः पञ्चषट्प्रमाणेः । 4 सिक्थकं दमनम् | क्षरत् प्रविशत् वल्लूरं मांसम् । विहस्तः व्याकुलः । कल्माष: कर्बुरम् । निकषा समीपम् । क्षेपीयः क्षिप्रतरम् । उदञ्चय ऊर्ध्वमुत्पाट ||
१०९) छायया लेशेन । जोषं मौनम् ॥
ता०टि०
१०६) तनिक० atto | अन्तर्व शिकः अन्तःपुरारक्षकः । उदवृत्तः उच्छृङ्खलः । पश्चिमोत्तरः वायव्यः । विरुत ं शब्दः । वरुणवानहं सश्रूथ० वरुणस्य यानानि च तानि हंसयूथानि । स्रोतसा प्रवाहेण ||
१०७) कस्वराणि कवर धनम् ; यत् हैमलिङ्गानुशासने पुंनपुंसकलिङ्गेषु - 'स्वदायः कस्वरे कृच्छ्रं व्रते' इत्यादि । स्वदायशब्दौ कस्वरे धने वाच्यौ पुंक्लीवाविति । भवर्ता ः पयसां भ्रमाः । अनवधारिते निर्यामकाणामज्ञाने । समः समानः । यानां गमनम् । विनिपातः व्यसनम् । अकारण ं निष्कारणम् । दर्शय मा त्वम् [इति शेषः ] । त्वरा वेगः । न न भविष्यति भविष्यत्येव [ इत्यर्थः ] । समयक्षेपणीय समये क्षिप्यते [ इति ] | आयत दीर्घम् सज्जः प्रगुणः I
१०८) वल्लूर मांसम् ; यदने - [ कार्थः - 'वल्लूर तु वनक्षेत्रे वाहनोखरयोरपि । sai stori || [३।६३३ - ६३४ ] | धूमकाचमपीकलमाप० धूमकपणात् मपी तया hearerit | क्षेपीयः क्षिप्रः । मित्राणि हे मित्राणीति सम्बोधनम् । मरुत् वायुः । शकुलस्य मत्स्यस्य । प्रचलायसे निद्रां कुरुषे । निद्रासहेक्षणाभ्याम् आस्येक्षणयोः सहयोगः [ इत्यर्थः ] | संगलनं गीलनम् ।
१०९) पण्डे षण्डे तरुसमूहे । सानौ तटे । भृगौ प्रपाते । झाकृत झात्कारः । दक्षिणः अनुकूलः । छायया कान्त्या यदने [कार्थ :- ] 'छाया पङ्क्तौ प्रतिमायामयोषित्यनातपे । उत्कोचे पालने कान्तौ शालायां च तमस्यपि ॥' [२।३६३ ]; अत्र शोभा इति [अर्थः ] । गन्धेनापि लेशेनापिः यदने - [कार्यः - ] ' गन्धः सम्बन्धलेशयोः ' [२/२४२ ] ; 'गन्धकामोद' । जो मौनम् ।
(1) आसुसुक्षणि: ( 2 ) BCS कंशा० (3) BCS drops मसृग० ( 4 ) S मदनम् (5) BCS लसेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org