________________
शान्त्याचार्य-ज्ञानकलश-विरचितम्
शा०टि० १००) ऊह्यमानया वितळमानया ।।
१०१) मण्डलं वृत्तता, देशश्च । ऊष्मा दर्पः, उष्णत्वं च । प्रसन्नमुखरागान् एकत्र' गताग्रभागरक्तत्वान् , अन्यत्र प्रसादवद्वक्त्रविकारान् । विगलितोन्नतीन् “विगलितोच्छायान् गतोदयांश्च । अविद्यमानगतीन् एकत्र अविद्यमानपूयप्रवाहान् , अन्यत्र अविद्यमानप्रचारान् । अन्यैश्च निवृतिकरैराज्या' दिदानैमधुरोपचारैः एकत्र घृतादिवितरणैः, अन्यत्र राज्यादिप्रदानैः ।
१०२) क्रमुकं पूगीफलम् । बन्धकी स्वैरिणी । शब्दशास्त्रकारैरिव विहितहस्वदीर्घ व्यञ्जनकल्पनैः एकत्र कृतह्रस्वदीर्घव्यञ्जनसंज्ञाविधानः, अन्यत्र कृतलघुदीर्घकूर्चकर्तनैः । शस्त्रिका अप्यङ्गीकृतविकटकलहा एकत्र कलहो युद्धम् , अन्यत्र फलकम् । निषादाधिपाः शवरपतयः ॥
ता०टि. १००) ध्वजिनी सेना । तस्य च [प्रयाणमङ्गल-]शङ्खस्य रणितेन । तिरयता स्थगयता। अरित्र जलक्षेपक आउला इत्यर्थः । दुर्विभावत्वात् गच्छन्ती नौन विज्ञायते इति दुर्विज्ञातत्वम् । अपसरत् गच्छत् । निरन्तर गतान्तरालम् । प्रचलितान् गच्छन्त्यां नावि सर्व सर्व तटस्थं सह प्रचलदिव प्रतिभाति आरूढाणाम् । शिरस्त्र० सिरकु० ॥
१०१) सैकतः द्वीपतटः । रुज् रोगः, पीडा च । नृपान् अलोऽचः देवतादिसाधने । तन्त्रं तन्त्रशास्त्रम् , ओषधं च । रक्त रुधिरम् , अनुरक्त च । क्षुरप्रभेदः बाणविशेषः । देशः प्रदेशो, जनपदश्च । अविद्यमानगतीन वहद्वणं लोकगई इति, यदने- कार्थः-] 'गतिवहāणे ज्ञाने यात्रोपायदशाध्वसु ॥' [ २।१६८]; ततोऽजातगतीन् , अनन्योपायान् च ।।
१०२) कूट: पुञ्जः । अक्षणिक० स्थिर० । बन्धकी स्वैरिणी । वेणुः वंशः । कर्पर० कर्पराकारत्वात् कर्परावरणपातक० । पाखण्ड व्रतम् । व्यञ्जन, शरीरावयवश्व; यदने-[कार्थः 'व्यञ्जन स्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ' [ ३।४३८] । कलहः परिवारः, भण्डन च; यदने-[कार्थः-] 'कलहो भण्डने खड्गकोशे समरराढयोः ।' [ ३।८०६ ]; अत्र खड्गकोशः परिवारः। निष्ठुराणि कलहप्रियतया । अपवर्जितैः दत्तः ।
(1) BC drop the text of the Tippanaka from वितर्यमानया (१०१) ...upto तथा अन्त्तस्तरच्चारुतारकयोः एकत्र. However it is taken up again from the begining of p.1 of folio 14; The portion from मध्यचलत् to अविरलावदात is enclosed into brackets and indicated as cancelled. वितर्यमानया is repeated: B1 ०णया. (2) BCS drop oता. (3) BCS drop एकत्र. (4) B1 drops विगलितो.यान्. (5) BCS drop एकत्र. (6) Bअल्पैश्व. (7) B1 राज्यदानादिभिर्मधुरोपायैः. (8) BCS अन् यदलकम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org