________________
तिलकमरीटिप्पनकद्वयम्
शा०टि० [न स्वप्नेऽपीत्यादि । ] तरसा शीध्रम् ॥४९॥ [निशेषेत्यादि पद्यं नेह व्याख्यातम् ॥५०॥]
आसीदित्यादि । अलब्ध देवषिरिति प्रसिद्धिम् । योऽलब्ध प्राप्तवान् । काम् ? प्रसिद्धिं प्रख्यातिम्' । कथम् ? देवर्षिरिति देवमुनिरिति । स कथम् १ दानवषित्वविभूषितो+ दानवमुनित्वशोभितः । अपिर्विरोधसूचकः । परिहारः पुनः, देवर्षिरिति नाम, दानवर्षित्व वितरणं वर्षित्वं, तेन विभूषितो, दीनानाथादिदातेत्यर्थः ॥५१॥
शाखेष्वित्यादि । आत्मजन्मा पुत्रः, ब्रह्मापि । आत्मनो जन्म यस्य स तथोक्तः । उभयोः सर्वविशेषणानि योज्यानि ॥५२॥
[तजन्मेत्यादि पद्यं नेह व्याख्यातम् ॥५३॥
अस्तीत्यादि नगरीवर्णकः । शतक्रतुः इन्द्रः । वृत्तोज्ज्वलवर्णशालिनी कर्णिकेव वृत्तोज्ज्वला शीलनिर्मला, ये वर्णा ब्राह्मणादयः, तैः शालिनी शोभायमाना पुरी । कर्णिका च बीजकोशश्च, वृत्ता वर्तुला, [उज्ज्वला च] धवलवर्णशालिनी च । वप्रः तटः । परिसरः पर्यन्तः । प्रसाधिता मण्डिता । मृद्वीका द्राक्षा । धूमयोनिः मेघः ।
अनुल्यणः अनुभटः । शालीनता कुलीनता सलज्जता च । उद्धत्या उद्धतत्वेन । वैयात्यं धृष्टता । असतीव्रताभिः सह तीव्रतया वर्तन्ते यास्ताः सतीव्रताः, न तथा असतीव्रतास्ताभिः, तीक्ष्णत्वरहितामिरिति विरोधपरिहारः, विरोधस्तु स्वयमेवोद्भाव्यः । कृतकुसङ्गाभिः विहितपृथ्वीसम्बन्धाभिः, चरणयोः पादयोः' न स्वभावे प्रकृतौ, कृतकृत्सितसम्बन्धाभिः । इतराभिरपि त्रिभुवनपताकायमानाभिः यदि इतराः सामान्याः, कथं त्रिभुवनपताकायमाना इति विरोधः, विरोधपरिहारे तु इतराभिः अन्याभिः । कृतपुण्यजनोचिताभिः एकत्र कृत पुण्य शुभकर्म यैस्ते तथोक्ताः, ते च ते जनाश्च कृतपुण्यजनाः, तेषाम् उचिताः
ता०टिक १) दिवसम् अनवरतम् । कलयद्भिः । शालीनतया अधृष्टतया । आधिः ग्रहणम् । हास्यकाटौ हास्यस्थाने । हार्य ह्रीयन्ते । वैशिक वेश्यानां कर्म । आत्मलाभः आत्मनः संस्कारः । पाषण्डैः व्रतैः । आकारः 'आकारस्त्विङ्गिताकृत्योः' [अनेकार्थसङ्ग्रहे ३ ५५५] । सत्रिभिः दूतैः याज्ञिकैश्चः । वार्ता वार्ता उदन्तः, वार्तम् आरोग्यम् । नगमः भट्टमार्गों नयश्च । महाकूपारघट्टा समुद्रतीर्था । पङ्क्तः सम्हः । अभिसार: समीपगमनम् । जानिः जायायाः जानिः । अप्लुष्टम् अदग्धम् । विनयाधान' विनयकरणम् ॥
(1) BT अलब्धेत्यादि. (2) BI drops अलब्द...प्रसिद्धिम्. (3) Bt प्रख्याम . (4) BE विभपितोऽपि. (5) BCS सर्व विशेषणानि. (6) BCS त्यादि । नगरी० (7) B1 drops पादयोः (8) BT तत्परिहारे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org