________________
तिलकमञ्जरीटिप्पनकह यम्
२५७
शा०टि०
निवृतात्मानो मुक्तस्वरूपाः । काम् ? मुदम् । केपाम् ? बो युष्माकम् । किं भूत आद्यः, किम्भूताश्चान्ये जिना अजितादिवळमानान्ताः ? प्राज्यप्रभावः प्रचुरानुभावः, प्राज्यप्रभाः प्रचुरतेजसस्तथा । प्रभवो जनकः । कस्य ? धर्मस्य अहिंसादिलक्षणस्य, प्रभवः स्वामिनस्तथा । अस्तरजस्तमाः असो क्षिप्तेऽपनीते रजस्तमसी वध्यमानबद्धे बद्धनिकाचिते वा कर्मणी येन म तथोक्तः, अस्तरजस्तमाः अम्तं रजः पाप जैस्ते तथोक्ताः, अतिशयेना' स्तरजसोऽस्तरजस्तमाः, प्रकर्षे तमादित्वात तमप्रत्ययः । इत्येकवचनबहुवचन लेषः ॥२॥
___ तथाऽपरस्य शोद्वयस्य कियत्पदव्याख्या क्रियते । [दिशत्वित्यादि-] विरातिलाभ: मवसावयपोगनिवृत्तिप्राप्तिः । पार्श्वसन्निमिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मोः पार्श्वयोरुभयभयपक्षयोः मन्तौ च तौ ननि-विनम्यो राजपुत्रयोः कृपाणौ खड्गौ” तयोरुत्सङ्गे मध्ये दृश्ये दर्शनयोग्येऽङ्गालक्ष्म्यौ शरीरशोभे मूर्तिलक्षणे यस्य स तथोक्तः । अत्र च बहुव्रीहौ समासे नदीलक्षणः को न भवति, तत्रैकवचनान्तस्यैव लक्ष्मीशब्दस्य क-विधानान । एतेन भगवतो रूपत्रय जातमिति इशितम् । अन उत्प्रेक्षते कविः-आतान्यरुपद्वय इव गृहीतापरमृतिदिनय इय । किं कर्तुम् १ त्रिजगत् त्रिभुवनम् , अपगतापत् निवृत्तविपत्तिकं कर्तुम् । तज शरीरत्रयेण सुखनैवाऽपायरहित क्रियते रक्षणात । स्वं पदम् आत्मीयं स्थानं मुक्तिमित्यर्थः । सम्पदं वा, स्वर्गापवर्गसमृद्धिम् ॥३।।
ता०टि. [लो०२.] आसन्नवर्तिना आमन्ना वर्तिर्दशा यम्य तेन, निकटेन च । [श्लो० २६] क्लप्त सधानपुलिन्द्र क्लप्तसन्धानेन पुलिन्देन कृतः संनिधिः मंनिधान यस्य स भयद एव । अन्यपक्षे च बाणः कादम्बरीकर्ता तस्य सूनुः पुलिन्द्रः तेन कादम्बरीकथाऽर्द्धसमर्थिता निर्वाहिताऽत एव विशेषण क्लृप्तसन्धान प्रारब्धनिर्वाहण येन पुलिन्द्रेण तेन कृत सांनिध्य यस्य सः [लो. २७] हा यायिकया हर्पम् आख्याति इति । [ग्लो० २९] समरादित्यजन्मनः हरिभद्रमरिः कर्ता। [टो० ३०] नर्तिता नृत्यति यथा । [श्लो० ३१वाक्पतिराजः क्रीडाचन्दः (१)। शक्ति प्रहरणम् । [प्रलो० ३२] भद्रकीर्तिः भद्रकीतिसूरिरिति बप्पभटूर्नामान्तरम् । तागगणाध्वना तारागणो ग्रन्थः स एवाध्वा यस्य । आकाशः [च]। [ श्लो० ३३ प्रसन्नः अनुकलः । [लो० ३९] स्माः दर्पः । [लो० ४२] अधिज्यधनुः ज्यामधिरुदम अधिव्यम् । [लो० ४६] मुटुमुहुः पाठान्तर 'मनोरमे' । [श्लो० ४८] प्रयातां प्रगच्छताम् ।
(1) B.(2C drops प्राप्तिः (3) BCS पणो न ग्वगौ च (4) B, drops मध्ये (5) B' drops . शोभे.
33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org