________________
तिलकमलरी
२४७ दर्शनोपजातपरमानन्द मलयसुन्दरी, नियुज्य निजवार्तावेदनाय तत्सन्निधौ गन्धर्वकम्, आसन्नपरिवारलोकोपदिश्यमानमार्गः प्रविश्याराममध्यममध्यम्. अधिकाभिरामदिव्यतर. पण्डपरिगते महति कन्दलीकानने कृतावस्थानामधिकविषादसहचरीवृन्दपरिवृतामुषःकाल कुमुदिनीवनान्तर्गतामिव प्रतिमाशशिकलाममललावण्योल्लासलक्ष्यमाणलेखावशेषावयवामनवरतमाधीयमानमासन्न परिचारिकाभिः शिशिरोपचारमनुभवन्तीं दूरादेव तिलकमञ्जरी- 5 मद्राक्षम् ॥
४४०) अथ पुरःसरलोकसूचिताभिषेकवृत्तान्तनिव॒तस्य सप्रहर्षमुपसृत्य देवि ! दिष्ट या वर्धसे, समुपलब्धसकलोत्तरश्रेणि विद्याधराधिराज्यः समागतो द्वारि देवो हरिवाहनः' इति ब्रुवाणस्य युगपद्वारपालीजनस्य प्रबलमाकी वचनकोलाहलमाकुलाकुलाम् , ईषदवगलितमारोप्य सत्वरमुरसिजद्वयस्योपरि हरिचन्दनद्रवाईमच्छविमल जला शुकमक- 1) स्मादुत्थिताम् , इतस्ततः कीर्णकर्णान्तमिलिततीक्ष्णाग्रपक्ष्मल तरललोचनाम् , अविरतनिरस्तकुवलयपलाशमार्गणामिव धनुर्लतां कुसुमबाणा, दृष्ट्वा प्रहृष्टचेतास्तामवोचम्-'देवि ! पर्याप्तममुना संभ्रमेण । संवृणु त्वम् । अनेनैव लावण्यमात्रलक्ष्येण लेखावशेषस्थितिना वपुषैव कथितः, किमर्थमुपचारमणा, विचारपदवी प्रापितस्त्वया स्वल्पपुण्यजनदुर्लभो, निजप्रसाइः १ प्रसीद । अध्यास्त्र शयनीयम् ।' इत्युदीर्य पर्यन्तवर्तिवनिताजनवितीर्णरत्न 15 पाषाणपीठमध्यतिष्ठम् । अत्रान्तरे गन्धर्वकानुयातस्त्वमेवायातः ।। [ इति १४१, पृष्ठे १९५ परिच्छेदतः समारब्धोऽतिविस्तीर्णो हरिवाहनकथितः स्ववृत्तान्तः । ]
४४१) इति निवेद्य विद्याधरगिरौ कुतूहलफ़तप्रश्नस्य समरकेतोरणापहारतः प्रभृति पूर्ववृत्तमात्मीयवृत्तान्तमुपशान्तवचसि कोश लधिपसुते सर्वोऽपि पाचवर्ती नभश्चरजनः परां प्रीतिमवह द्विहाय सिंहलेश्वरलतम् । स तु किंचि देक्षत, न किंचिदाभापत, न 20 कस्यचिद्वचनमशृणोत् , न कस्यचित्प्रतिववः प्रायच्छत् । केवल वञ्चित इव, च्छलित इव, मुषित इव, केनाप्यावेशित इव, विमुक्तदीघनिवासः, क्षण' मू मनुभवन्, क्षण चेतना प्रतिपद्यमानः, तूष्णीक एवातिष्ठत् ॥
४४२) त च तत्वस्थमस्थान एवोपजातचेतोविप्लव विलोक्य हरिवाहनश्चिन्तितवान् –'नूनमयमनन्तरभवानुभूतमाकर्ण्य सुरलोकवृत्तान्तमुपजातपूर्वजातिस्मृतिविस्मा. 25 रितः प्रभवता शोकेनात्मानम्' इति निश्चित्य पीडितोऽपि तञ्चित्तदुःखेन, स्वस्थ इवाजातदुःख इव मध्यस्थ इव, पटुपप्रचारया वाचा तमुच्चैरवोचत्-'युवराज ! किमिदमितरप्राणिसाधारण तवाचरणम् ? कच्चिदद्यापि परमप्रमादवसतेरवारिताक्षप्रचारहारितस्वार्थसंपदो. ऽष्टापदद्युतस्येव स्मरसि तस्य त्रिविष्टपावासस्य १ किमत्र स्मयते १ एकत्रापि दिवसे यान्यतीतानि तान्यपि स्मर्तुमखिलान्यशक्यानि, किं पुनरसंख्यातासु वर्षकोटिपु प्रकृष्ट- 30 विभवेषु तेषु तेषु स्वविमानसद्मसु प्रभूतेषु भारतैरावतादिपु वर्षे षु मेर्वादिषु नगेन्द्रे पु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org