________________
तिलकमञ्जरी 'प्रणतवत्सल ! सकललोकालोकगोचरज्ञानालोक ! भव्यलोकशोकापनुद !
दर्शितदयादमप्रधानध्यानमार्गमुद्रिताशेषदुर्गतिद्धार ! झगिति विस्मृताकृत्रिमतापसोपचारस्थ,
दूरीकृतानुराजनसन्निधेरनणुवज्रपाषाणपरुपहृदयस्य । दुर्विदग्धबुद्धरनेकदुःसहदुःखसंभारभाजनस्य,
5 __ भगवन् ! भव जनस्यास्य जन्मान्तरे शरणम्' ।।१०।। इत्यभिधाय बाष्पायमाणनयनयुगला, प्रत्येकमापृच्छ य परिवारलोकम् , अच्छिन्नरोदनोच्छूनचक्षुषा परिहतसुद्धन्धुशिशु जनेन शोकविद्राणमलिनमुखरुचा मलयसुन्दरीप्रमुखेन सहिता प्रियसखीसार्थन प्रतिपन्नमरणप्रसाधनेन च प्रणयिना पण्यनारीगणेनांन्येन च प्रगुणसनसा गुणानुरक्तेन बाह्यपरिजनेनानुगम्यमाना, गुरुतराक्रन्दनिष्पन्दमनुपदमग्रतोभूय 10 कृतवारणानुबन्धमवधूय सर्वतो गृहीतवाक्यं राजलोकम् , आयतनमण्डपानिरक्रामत् । क्रमेण चाभिलप्य सलिलप्रवेश, प्रस्थिता सत्वरैः पदैः, पूर्वदृष्टमेवादृष्टपारसरसो मार्गमागच्छत् ।।
४३५) अत्रान्तरे परिजनावेदितसुतामरणवृत्तान्तसंभ्रान्तेन विद्याधराधिपतिना विसृष्टः प्रकपनामातिवर्षीयान्महाप्रतीहारः सह स्वपरिवारेण भूत्वा पुरस्तादकृतविस्तरस्ता- 15 मवादीन-देवि ! मद्वाक्यसंक्रमितवचनस्त्वत्पिता चक्र सेनः समादिशति । “सर्वमुचितमाचरितमेतद्वत्सया, यदचिरसंभाविन विनाशवृत्तान्तमसहमानया श्रोतुम् , अग्रत एव कर्तुमध्यवसितः स्वदेहत्यागः । को हि नाम कुलवधूजनः प्राकृतस्यापि पत्युरपगमे गमयति गृहीतजीवितो जन्म, किं पुनः पूर्वजन्मसंबद्धस्य सर्वगुणनिधेष्यनिरुपधिप्रेमसंपदस्तादृशस्य ? किं तु पूर्वेाराकर्णितविरसवार्तेनापि मया कैश्चिदद्वितथैः शुभनिमित्तैर्विनिश्चित्य कुशल 20 कुमारस्य, मा केनचिद्रमपहतो वा स्वप्रयोजनमनन्यसाध्यं साधयितुमत्रैवान्तर्षीय विधृतो वा भवेदयमिति विभाव्य, सर्वे विसर्जिताः षण्मासमवधीकृत्य सर्वास्वपि दिक्षु गमनदक्षाः स्वोन्यविद्याधराः । ते प्रतिग्रामनगरमामानुषोत्तरंगिरेरन्विष्य यावदायान्ति तावदत्यत्सकयापि वत्सया स्थातव्यम्" इति' । निवारिता तेन गमनाद् ,गुरोरलङ्घचमाज्ञापरिघमुल्लङ्घथितुमक्षमा, गतिनिरोधपुञ्जितेन पटुना बाष्पवेगेन पूर्यमाणहृदया, ह्रींभरावमुग्नो- 25 तमाङ्गमुत्तरीयांशुकेनावच्छाद्य वदनम् , उदारतां देवस्य नीचतामात्मनो वारंवारमुद्घाटयन्ती, मुक्तकण्ठमतिचिर प्रारोदीत् । दत्तवदनक्षालना च कुलवृद्धाभिर्मलयसुन्दर्या गृहीत्वा करे स्वगृहमानीयत । निपुणमनुनीतापि नीतिज्ञैर्नानि तस्मिन्नगृह्णादन्नम् ॥
४३६) अन्येाश्च वन्यान्धसा विहितपारणा, गृहीतापि प्रबलरणरणकेन, सहव निर्वर्तितान्नपानादिकृत्यां विहस्य किंचिन्मलयसुन्दरीमवोचत्-'सखि ! निसर्गनिष्ठुरेणापि 30 विधिना विधाय साधारणान्नमेकत्र भोजनमद्य जनित मे सह भवत्या सख्यमव्याजम्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org