SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २४४ कविधनपाल कृता नं गच्छति कुमारस्तावदन्वेषय स्वयमेव गत्वा । महदनिष्टमाशङ्कयति मां तदर्शनम् । त्वद्गमनवार्ताश्रवणंदुःखितोऽसौ न जाने किं व्यवस्यति' इत्यभिहिते तया, ससंभ्रममुत्थाय किंचिदुत्पतितमन्तरे स्थिरीकृत्य विद्याधरैर्विधृतमनिलनर्तितविचित्रवस्त्रध्वजमधिरुह्य मंणि विमान, प्रचलिता गगनमार्गेण, मृगयमाणा दिशि दिशि भवन्तम्, अवसिंतेऽहनि मलय5 सुन्दरीपरिगृहीत प्रापदायतनम् ॥ ४३२) अवतीर्य च प्रविष्टा, तदङ्गणनिविष्टम् , अन्विष्य दिनभखिलमचलाटवीमध्यादुपागतमदृष्टस्वामिदुःखंक्षाममक्षम हिया पराङ्मुखेक्षण' युगपदुत्थाय विहितप्रणाम सकरुणमीक्ष्यमाणा कुमारपरिचारकगणं प्रणम्य दुरस्थितैव परमदेवम् , अवलम्बिता मलय सुन्दर्या मठाग्रभूमिकां शनैःशनैरध्यारोहत् । तत्र च क्षितितलास्तीर्णे तनीयसि वसनतल्पे 10 निःसहन्यस्तदेहा, निजोत्सङ्गनिहिततनुसरलजङ्घाकाण्डया मुहुर्मुहुः पीड्यमानचरणपिण्डिका शरीरसंवाहिकया, दिग्विसारिणो दाह ज्वरोष्मणः स्पर्शमसहमानाभिरिव दूरस्थिताभिः सहचरीभिः पाणिसंज्ञया निवार्थमाणवाचालपरिजनालापा, रजनिपरिणतिप्रमाणमवगन्तुमपरदिङ्मुखानुसारिणि हरिणलाञ्छने मुहुर्मुहुर्त्यस्तनयना, बाष्पकणविसरमुत्सृजन्ती, समी पास्तीर्णवल्कलशयनया वारंवारमाश्वस्यमाना दीर्घनिःश्वास या मलयसुन्दर्या, देवमुद्दिश्य 15 तानि तान्यसंबद्धानि चिन्तयन्ती, विनिद्रनयनकुवलया, प्रतिकलमापतन्तीभिरुत्कलिकाभिरायास्यमाना, सार्धमारामदीर्घिकानीलनलिनीभिरायामिनी कथंचिदपि यामिनीमनयत् ।। ४३३) उपसि चोत्थाय विहितावश्यका निविश्य देवाङ्गणवितर्दिकायां द्रष्टुः मायातमपि, 'वेत्ति कश्चिदतिक्रान्तदिनवृत्त कुमारवृत्तान्तम् ?' इति परिग्रहलोकमप्राश्नीत् । __ अथोपमृत्य किंचिम्लानवदनः संदीपनो नाम विद्याधरयुवा प्रणम्य शनकैयजिज्ञपत्20 'देवि ! चित्रमायप्रेषितेन प्राक्तनेऽहनि मया निपुणमन्विष्यता निषादलोकादुपलब्धमेतत् , यथा किल सहायविकलः सार्वकामिक विजयार्धपर्वतस्य प्रपातशिखरमारूढः कुमारः । परतस्तु न क्वचित्किचिदवगतम्' । इति ब्रुवाण एव तत्र देवी निमीलितनयनयुगला युगपदागतेन सकलभुवनान्तर्वतिनेवातिभूरिणा दुःखसंभारेण निर्भराध्मातहृदया हादिन्येव कृतपरिष्वगमुद्वहन्ती मूर्छासमालिङ्गितमङ्गमुत्सङ्गदेशे मलयसुन्दर्याः पर्यास्थत् ।। 25 ४३४) अथ समाश्रितेन श्रवणपथमवबोधिता बुद्धिमतेव पटुना चटुलचेटी. चक्रवालाक्रन्दितेन, संवृताकारा स्वस्थहृदयेवोत्थाय, सर्वायतनपूजार्थमन्तिकस्थं परिवारलोक प्रावर्तयत् । आत्मना च निवर्तितस्नाना विधृतपुष्पधूपाङ्गरागपटवासपटलकेन प्रणयिनानुगम्यमाना प्रमदाजनेन प्रविश्य मूलायतनमच्छतापहस्तितशरच्छशधरगभस्तिभिः स्वहस्त पर्यामितैरमलमणिकलशवारिभिः कृताभिषेकमभ्ययं परमया भक्त्या परमगुरुमुपरचित30 करसंपुटा प्रणम्य च पुनः पुनः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy