SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २४२ गारपरिचिताय साकेतनगराधिपतये वितीर्य चन्द्रातपाभिधानममुमेव तिलकमञ्जरीकण्ठहार महाराज मेघवाहनाय लङ्घितमनुजलोकाचलः क्रमेण नन्दीश्वरद्वीपमगमत् । तत्र चानेकरमणीयमणिशिलोच्चये विशालतरवेलासरित्स्रोतसि स्निग्धघनवितत सिद्धायतनवनखण्डे पृथून्नतनितम्बकुचकुम्भमण्डलाभिः सुरकरेणुभिरिवाशागजस्य प्रधानाप्सरोभिः परिवृतस्य 5 विचरतो विजृम्भितामन्दरतिरसानन्दस्य स्वच्छन्दचारिभिरिन्द्रियैर्दूरमपहृतस्य प्रमादनिद्रामुषिततत्त्वज्ञानचक्षुषः पूर्वभवसहचरस्य सुमालिनाम्नो वैमानिकस्य स्वभावमधुराभिर्यथो त्तरप्रथितशुश्रूषारसावेशाभिः प्रकाशितप्रगुणसंसार निर्वाणस रणिभिरर्थसाराभिरप्सरोभिरिव जिनमतानुसारिणीभिर्वाग्भिरावेद्य जीवादितत्त्वप्रभेदम्, अवबोध्य बन्धोदयस्थितिविभागं कर्मराशेः, प्रकाश्य पर्यन्तविरसतां विषयसुखोपभोगानाम्, उपवर्ण्य सुरमनुष्य तिर्थ नारकभवेषु 10 यथोत्तरमनुत्तरामकृतधर्माणां दुःखसंप्राप्तिम्, उदीर्य मानुष्यलाभात्प्रभृति लब्धपरिपूर्ण सर्व गुणपरंपरायास्तीर्थकृत्सद्धर्मबोधेरतिदुरापत्वम् आरोग्य निरतिचारमदृष्टपारेऽपि संसारजलनिधाव लब्धपूर्वमविनश्वर बोजमपवर्गपादपस्य सम्यग्दर्शनज्ञानपरिणामम् उत्तीर्णचिन्ताभार निर्वृतः कृतकृत्यमवधारयन्नात्मानम्, आत्मोपकाराय पुनरेत्य मनुजलोकमुल्लसितशक्तिर्भास्तैरावतेषु पूर्वापर विदेह विजयेषु च लब्धावतारमुत्सारितजन्तुजडिमभिरपास्त मोहान्धतमसैः प्रकाशिता15 तिविशद्जीवादिपदार्थततिभिः समन्ततो विसारिभिर्ज्ञानाभी षुविसरैरामृष्टलोकालोकमर्यादम भक्त्या परमया परमिव समाज सप्तसप्तीनां सप्तलोकीमहितमर्हतां सप्तत्यधिकशतम्, अवलोक्य तत्प्रतिमाभिरध्यासितोदराणि हिमवदादिषु वर्षधरपर्वतेषु हैमवतहरिवर्षपुरःसरेषु वर्षेषु सौमनसविद्युत्प्रभप्रमुखेषु वर्षान्तरगिरिष्वपरेषु परम रम्येष्वत्रिकूटेषु शाश्वतानि सिद्धायतनानि, सिद्धाभिलषितः, स्वादुपाकामुपार्ज्या विद्याधरनरेन्द्रसंपदा सह 20 भवान्तरे भवशतैरपि दुरापां चरमदेहप्राप्तिम्, उपभुक्तदिव्यायुः, मयैव पूर्वकालमुपदिष्टविद्याराधनस्य तस्यैव साकेतनरपतेर्मेघवाहनस्य द्रष्टुमिव पुनः प्रियङ्गुसुन्दर्याः स्नेहेन तमतिमात्रचक्षुः प्रीतिकारणं चन्द्रातपहारमात्मजत्वेन हरिवाहनो नाम शुभनिमित्तसूचितावतारः कुमारोऽभवत् ॥' ४२८) इति निवेद्य तूष्णीमास्थिते तस्मिन्महर्षो प्रहर्षनिर्भरा देवी तिलकमञ्जरी 25 सुमालिवृत्तान्तमवगन्तुमन्तिकावस्थितां पाकृष्टवल्कलपट प्रान्त पिहिताननां मलयसुन्दरीमुदीरितानुच्चवचना पुनः पुनरत्वरत् । उपसृतां च तां तदीयवचसातीव भीतामवलोक्य, 'वत्से ! किं बिभेषि ? सोऽपि ते भवान्तरप्रणयी संप्राप्य सद्धर्मबोधिमधिकाधिक प्रवर्धमानशुभतर परिणामो, विरतिपरिणाम परिपन्थिनमतिमहासंपत्संभारमपि गर्हमाणस्त्रिदशभावमात्मीयम्. अनुदिवसमाहितत्रिदिववासि मानसोल्लासाभिरपरापराभिः सुरपुरेषु प्रवर्तिताभि30 रद्विम्बपूजाभिभ्रं शावर्जितयशः कीर्तिनासकर्मा, समरकेतुर्नाम सिंहलेन्द्रस्य चन्द्रकेतोरात्मजन्मासंजातः' । इति निवेद्य मलयसुन्दर्याः सुमालिवृत्तान्तमुपसंहृतालापो मुनिरुदस्थात् ।। [ इति तिलकभञ्जरीमलदसुन्दर्योः पूर्वभववृत्तान्तः । ] Jain Education International For Private & Personal Use Only कविधनपालकृता 3 www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy