SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी २४१ मक्षिपत्राभ्यामुत्ससर्जाश्रुविशरम् | उन्मृष्टनयना च वस्त्राञ्चलेन स्थित्वा क्षणमुवाच - " दृष्ट, सखि ! यथेष्टवाचित्वम् । अद्यापि प्रियंवा मद्द्द्वारेण कारयति रक्षामात्म देवतायतनस्य । न जानाति यदुत कतिपय दिनेष्वे तदीय कीर्तनस्यापि कः कर्ता सनाथताम् । कमहमधुना तदर्थमभ्यर्थये १ गतः स कालो यत्र गीर्वाणवर्गो ममाज्ञाविधेयो जातः ।" इत्युदीर्य दुःखदीर्यमाणहृदया दीर्घमवनतमुखी निशश्वास । श्रीरपि तदुद्वेगदर्शनदुःखिता “सखि ! 5 सुधैव मा हृदि निधाः खेदम् । उद्दामचारिणा सकलजनधनप्राणचौरेण चौरेणेव पृष्ठतः प्रेरिताः कृतान्तह्तकेन सर्वतो धावमानाः क्व नाम न पदं कुर्वन्ति विपदः १ त्यज विषादम् अङ्गीकृतोऽयं मया त्वदीयसंदेश : " इति निगद्य सादरा महोदराख्यं निजप्रतीहारमवदत् - - "भद्र ! तस्य प्रियंवदाकारितस्यास्य च प्रियङ्गुसुन्दरीप्रासादस्य प्रतनुरयपास्ततन्द्रेण भवता रक्षणीयः शुद्रलोकोपद्रवः " । इति निगद्य सत्वरा स्वावासमगमत् ॥ 10 ४२५) 'प्रियङ्गुसुन्दरी त्वजातपतिसमागमाप्यनुत्पन्नविद्वेषा सर्व विद्वचसि किंचिदुत्पन्ना रतिः 'अरतिभागिनी भविष्यति भवान्तरे वराकी स्तोककालम्' इति मुहुर्मुहुः प्रियंवदां शोचयन्ती प्रवर्धमान शुचिपरिणामा पुण्यमावये प्राज्यमल्पैरेव दिवसः परिक्षीण दिव्यायुर्विहाय तेजोमयीं मूर्तिम्, अवततार अत्रैव विजयार्धभूधरे विद्याधरनरेन्द्रतनयात्वेन । तां च कल्याणभागिनीमिमामेव तिलकमञ्जरीं जानीहि । सा चेयमतिशय - 15 प्रचुरपुण्यो यादवाप्तनिरुपमरूपलावण्यादिगुणकलापा, कतिपयालाप परिणताखिलकलाशास्त्रसंपद्, बालभावेऽपि जन्मान्तरप्रेमहतया समेत्य कृतसौहृदा हिमाद्रिचूला हदनिवासिन्या श्रिया, समानान्यकन्याजनदुर्लभमलव्ध लोकोत्तरं प्रभुत्वम्, आरुढदृढपतिप्रेमवासना च पुरुषान्तरेषु प्रीतिमव्रजन्ती, निराकुला स्थिता कालमेतावन्तम्' || " ४२६) 'अनन्तरे चाहूनि दिव्यनिज हारदर्शनादुपजातपूर्ण जातिस्मृतिः संस्मृत्य 20 पत्या सार्धमतिदीर्घकालमनुभूतानि त्रिदशलोक निवास सौख्यानि दारुणोदीर्णदुःखनिवहा मोहमुपगता । प्रभाते च गाढारतिपरिगृहीता गृहे स्थितिमापारयन्ती, कर्तुमुत्सृष्टगुरुजनज्ञातिवर्गा निर्गता तीर्थयात्रापदेशेन देशान्तरमभिप्रेतम् 'अभियास्यता दयितेन तूष्णीमेव भे कण्ठदेशादवताये निजकन्वराभरणतां नीतोऽयम् इति प्रेममोहिता वहुति परिहृतापरसमस्तरत्नालंकारापि हारमेनं कण्टकाण्डेन ॥' ३१ Jain Education International ४२७) इति कथयति मुनौ जातबहुमानः समस्तोऽपि पाश्र्श्ववर्ती सुरासुरनभवरजनः पूजामिव विधित्सुः प्रयत्नवल सितारविन्दपत्रप्रकरमिव नेत्रविसरमुपरि देव्याः समकालममुचत् । अवदध - 'भगवन्! अवगतममुण्याः पुण्यभागिन्याः पूर्वभववृत्तम् । तेन तु ज्वलनतेजसा ज्वलनप्रभसुरेण सुरलोकतः प्रस्थितेन तदा क्व विहृतम् । किं कृतम् ? किमनुभूतम् ? किं च पर्यन्ते तस्य संजातम् ? इति सहर्षेण पृष्टस्तेन स महर्षिः 30 पुनरभाषत-- सोऽपि संप्रस्थितस्त्रिलोकात्प्रथममत्रैव भारते कृतावतारः, शक्रावतारस्त्या 25 For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy